Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२४०
गुजरातना ऐतिहासिक लेख ४४ नि तेषामप्यतिसरलमन - प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभि
नन्दितोच्छितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजेवशो दे४५ [व]द्विजगुरून्प्रति यथहमनवरतप्रवर्तितमहोबङ्गादिदानव्यसनानुपजातसन्तोषो
पात्तोदारकीर्ति पक्तिपरंपरादन्तुरितनिखिलदिक्च४६ [क्रवालः] स्पष्टमेव यथार्थ धर्मादित्यापरनामा परममाहेश्वरः श्रीखरग्रहस्त
स्याग्रजन्मन कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिक४७ [येव की]| धवलितसकलदिग्मण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्य
शैलविपुलपयोधराभोगायाः क्षोण्या ४ पत्यु श्रीशीला४८ [दित्य]स्य सूनुनवप्रालेयकिरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवालxकेसरि'
न्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवा४९ [ल]ङ्कुर्वाण शिखण्डिकेतर्क इव रुचिमच्चूडामण्डनं प्रचण्डशक्तिप्रभावश्च
शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलय. ५० [न्नम्भोधरा ]निव परगजानुदय एव तपनबालातप इव संग्रामे मुष्णन्नभिमुखा
नामायून्सि द्विषतां पर[ म* ]माहेश्वरः श्रीशीलादित्यः ] ५१ [ सर्वाने ]व समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रो * पुण्याप्या.
यनाय श्रीवलभ्यां[ अभ्यन्त ]रिकापूर्वनिविष्टडुड्डाविहार- .... .... .... ५२ .... ... परिकल्पित[ ? ]क्कुक्कुराणक[ ? ]ीमनिविष्टाचार्य्यभिक्षुविमल.
गुप्तकारितविहारे चतुर्दिशाभ्यागतार्यभिक्षुसंघाय शयनासनग्लानभैषज्यचीवरि
कापिण्ड .... .... ५३ .... .... मेतत्परिबद्धपादमूलप्रजीवनाय विहारस्य खण्डस्फुटितप्रतिसंस्कारणाय
गन्धकुटी च भगवतां बुद्धानां पूजास्नपनगन्धधूपपुष्पादिपरिचर्यार्थ सुरा[ ष्ट्रेषु ] ५४ [ डम. निका ]मण्डलीस्थल्यां कसकग्रामः सोद्रङ्गः सोपरिकरः सभूतवातप्र.
त्ययः सधान्यहिरण्यादेयः सदशापराधः सोत्पद्यमान५५ विष्टिक सर्वरराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयरहितो भूमिछिद्र
न्यायेनाचन्द्राकर्णिवक्षितिसरित्प५६ वतसमकालीनं उदकातिसर्गेण धर्मदायो निसृष्टः[ ।* ]यतोस्य डुड्डाविहार
आयंभिक्षुसंघस्योपरिलिखितक्रमेण विनियोग ... ... न कैश्चिद्वया
१वांच्या वंशो. २ वान्या यथा. उपन्या कीर्तिः. ४ वांया पक्ति. •५ पत्युः. ६ वाया केसरीन्द्र. ७ पाया कुर्वाणः. ८ वाय। केतन. ८ वाय। मण्डन:. १० बायो मायूषि, ११ पाया पडसो कु सूतथा अपडे। छ. १२ वांया विष्टिकः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396