Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 319
________________ २५१ शीलादित्य ४ थानां ताम्रपत्रो १९ द्रप्रकृतिरकृत्रिमत्रश्रपे[ प्रश्रयोपि विनयशा[ शो भाविभूषण[ : समरशतजय पताकाहरणप्रत्यलो[ यो ]दग्रप[ बा हुदण्डविध्वन्स[ स्त ]निखिलप्रतिपष क्ष ] दप्पोदयः स्वधनु[ : ] २० प्रभावो[ भाव ]परिभूत ता ]स्त्रसै[ को ]शलाभिमानप[ स ]कलनृपतिमण्डला भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातस्सच्चरिता २१ भि[ ति ]शयितसकलपूर्वनरपतिमतिदुस्साधा[ ध्या]नामपिक[ सा ]धयिता विष याणां मूर्तिमानिव पुरुषकाकः[ रः परिगृहगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव २२ स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमनिष्ठिति[ मान्निवृति हेतुर कलंकः क[ कु ]मुदनाथः प्र[ प्रा ]ज्यप्रतापस्थगितदिगन्तरल[ रालः ]प्रध्वसं. [सि ]तध्वन्तरशि[ ध्वांतराशिः ] स २३ ततोदितस्सवित[ ता ]प्रकृतिभ्यः परप्रत्ययमर्थवन्तमतिबहुतिथप्रयोजन[ ना ] नुबन्धमागमपरिपूर्ण विदधानः सन्धि च[ विग्रहसम[ मा ]सनिश्चयनिपुनः[णः] स्थानेनुर[ रू] २४ पम[ मा देशंददद्गुणवृद्धिविधानजनितसंस्कारः साधूना[ नां ]राज्यता[ शा ] लातुरीयस्तनृ[ न्त्र योरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत २५ वानवृशा[ प्य ]गवितः कान्तोपिप्रशा[ श ]मी स्थिरसौदर्योपि[ सौहार्दोपि ] निरसितो[ ता दोषवतामुदयसमयसंपुष्टजनितजनानुरागपरिपिहितभुवनसमर्थित प्रथित २६ वालादित्यद्वितीयनाम[ मा ]परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्र. णामधरणीकषणजि[ ज ]नितकिणलांछनललाटचन्द्रशकल: २७ शिशुभाव एव श्रवणनिहितमौक्तिकाल[ लं ]कारः विन्न[ भ्र ]मामलभ्रू[ शृ] तविवे[ शे ]षप्रदानसलिलक्षालित[ ता ] ग्रहत्ता[ म्ना रविन्दः कन्याया इब मृदुकर२८ ग्रहणादमंदीकृतानन्दा[ न्द ]विधिवसुन्धराया[ याः ]कामुको धनुर्वेद इवयं [सं ]भाविताशेषलक्षकलाकलापः प्रणतसमस्तसमन[ सामन्त मण्डलोत्तम[मा ] २९ अभृतचूडारत्नोपमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरच. __ क्रवर्तिश्रीधरसेनः पतरूं बीजें १ तत्पितामहभातृश्रीशीलादित्यस्य शाक्ति[ शाङ्ग ]पाणेरिवाङ्गजन्त[ न्म ]नो भ क्तिबन्धुरावयवकल्पितप्रणतेरतिधवलया दूरंतपादारविन्दप्रवृत्तयानखमणिरुचा २ मंदाकिन्या[ न्ये व नित्यममलीत[ लितो ]त्तम[ मा ]ङ्गदेशस्यागस्त्यस्येव राजर्षेदर्दाक्षिण्यमभन्व[ मातन्वान]स्यप्रबलधवलिम्ना यशसां वलल ये ]नमण्डितककुभो नभ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396