Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 345
________________ शीलादित्य ५ मानां ताम्रपत्रो १५ दपीठोपिपरावज्ञाभिमानरस[1]नालिङ्गितमनोवृत्तिः प्रणितमेकां परित्यज्य प्रख्या तपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपायः कृतनिखिलभुवना १६ मोदविमलगुणसंहतिः प्रसभविघटितसकलकलिविलसितगतिर्नीचजनाधिरोहिभिर शेषैर्दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशला१७ तिशयः गुणतिथविपक्षक्षितिपतिलक्ष्मीस्वयङ्ग्राहप्राकाशितप्रवीरपुरुषः प्रथमनरप . तिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य १८ सुतस्तत्पादानुध्यातः सर्वविद्याधिगमः विहितनिखिलविद्वज्जनमनः परितोषाति शयः सत्वसम्पदात्यागौदार्येण च विगतानुसन्धानसमाहिताराति१९ पक्षः मनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगव्हरः विभागोपि परममद्रप्रकृतिरकृत्रिमप्रथयोपिविनयशोभावि२० भूषणः समरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविवन्सितप्रतिपक्षदप्पोदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमान२१ सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीध्रुवसेनस्तस्यानुजस्तत्पा दानुध्यातः सर्वविद्याधिगम[ 1 ]तिशयितसकलपूर्वनरपति- .. २२ रतिदुस्साधनानामपि साधयिता विषयाणां मूर्तिमानिव पुरुसकारः परिवृद्धगुणा नुरागनिर्भरः" चित्तवृत्तिभिर्मनुरिव स्वयमभ्युप२३ पन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निर्वृत्तिः ' हेतुरकलङ्कः कुमुदना थः प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदित[:] सविता२४ प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विद धान[ : ] संधिविग्रहसमासनिश्चयनिपुणः स्थानानुरूपमा२५ देशं ददद्गुणवृद्धिः विधानजनितसंस्कार[ : ] साधूनांराज्यशालातुरीयतन्त्रयो रुभयोरपिनिष्णात[ : ] प्रकृष्टविक्रमोपि करुणामृदुहृदयः । २६ श्रुतवानप्यगविसः कान्तोपिप्रशमी सिरसौहार्दोपिनिरसितादोषवतामुदयसमुप जनितजनानुरागपरिव्रिहितभुव- . २७ नसमर्थितप्रथितबालादित्यद्वितीयनामाःपरममाहेश्वरः श्रीध्रुवसेनस्तस्यसुतस्तत्पा दकमलप्रणामधरणिकषणजनि२८ तकिणलाञ्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकालकोः विश्र मामलश्रुतिविशेषः प्रदानसलिलक्षा२९ लिताग्रहस्तारविन्द[ : ] कन्याया इव मृदुकरग्रहणादमन्दीकृतानन्दः कार्मुके अनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः ३० प्रणतसमस्तसामन्तमन्डलोत्तमांग: धृतचूडारत्नायमानशासनः परममाहेश्वरः पर [म ]भट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः १ क्रि २ ग ३ ष ४ ति ५ म ६ रातिपक्ष ७ र ८ ध्वंसि ९ श्रीधरसेन १० ष ११ र १२ ति १३ द्धि १४ स्थि १५ बृहि १६ मा १७ र १८ दविधिर्वसुंधरायाः १९ २० ती (D) iहिं '2' २ता पू छे . ( ) , (Fund) will enा 'मे' पत२।। Rai पूछे. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396