Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 344
________________ २७६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलं पतरूं १ ॐ स्वस्ति जयस्कन्धावारात् श्रीखेटकवासकात् प्रसभप्रणतामित्र [T]णां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोगसंसक्त प्रहारशत लब्धप्रतापात्प्रता २ पोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणिबलावाप्तराज्यश्रियः परममाहेश्वरः श्रीभट्टादव्यवच्छिन्नराजवंशान्माता ३ पितृचरणारविन्द्रप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृतिखङ्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रण ४ तारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगाम्भी ५ बुद्धिसंपद्भिः स्मरशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानातिशयानः शरणागताभयप्रदानपरतयातृणवदपास्ताशेषस्वकार्य्यफल: पार्थनाधिका ६ प्रदानानन्दितः विद्वत्सुहृत्प्र [ ण ] विहृदयः पादचारीवसकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्ता७ नविसृतजान्हवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यम् [ । ]नसम्पद्रूपलोभादिवाश्रितँसरभसमाभिगामिकैर्गुणै' सहजशक्तिशिक्षाविशे ८ ः विस्मापिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मदायानीमपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा २. सस्य[ सं ]हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमोविक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सकलजगदानन्द१० नात्यद्भुतगुणसमुदायस्थगित समग्र दिङ्मण्डलः समरश[ त ]विजयशोभासनाथमण्डलाप्रद्युतिभासुरांसपीठोव्यूढगुरु मनोरथमहाभारः सर्व्वविद्याप ११ रापेर ः विभागादिगमैः विमलमतिरपि सर्व्वत [ : ] सुभाषितलवेनापि सुखोपपादfor: परितोषः समग्रलोकागाधगांभीर्य्यहृदयोपिसुचरितातिशयः १२ सुव्यक्तपरमकल्याणस्वभावोनिखिलकृतयुगनृपतिपथविशोधनाधिगतोधिगतोदग्रकीर्त्तिर्धर्म्मानुपरोघोज्वलतरीकृतार्थसुख संपदुपसेवानिरूढधर्मादित्य १३ द्वितीयनामापरममाहेश्वरः श्री शिलादित्यस्तस्य सुतस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेवगुरुणात्यादरवता समभिलषणीयामपिराजलक्ष्मी स्कन्धा १४ क्तां परमभ[द्र ]इव धुर्य्यस्तदाज्ञा[ सं ]पादनैकरस [ त ] येवोद्वहनखेदसुखरतिभ्यामनायासितसत्वसम्पत्तिःप्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नछायेोपगूढपा १ र २ वंशा ३ संह ४ र ५ प्रा ६ त ७ तः ८ णैः ९ ष १० ना ११ ना १२ तस्यसुतः भूल क्षमारा स्पष्ट रीते भूल ४ छे१३र १४ म०१५ य १६गाम्भी १७ १८ धिगतोविगतो पुनरुक्ति बनारनी भूलने सगे छे. १९ स्यानुज हु ं पडे 9. (B) आदि समायु गोंडस '' थी लुहु पडे छे. है. ( 4 ) आ लोगभां ‘गेडिस ' ' ' थी (0) डि' पतरामां ने मां ३२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396