Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२७८
गुजरातना ऐतिहासिक लेख
बीजं पतरूं १ तत्पितामहभ्रातृश्रीशीलादित्यस्यशाङ्गपाणेरिवाग्रजन्मनो भक्तिबन्धुरावयवक
ल्पितप्रणतेरतिधवलयादूरंतत्पादारविन्दप्रवृत्तया चरण२ नखमणिरुचामन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षदाक्षिण्य
मातन्वानस्य प्रबलधवलिम्ना यशशां वलयेन मण्डि३ तककुभा नभसियामिनीपतेविरचिताशेष [1 खण्डपरिवेषमण्डलस्य पयोदश्या
मशिखरचूचुकरुचि[ र सह्यविन्ध्यस्तनयुगायाःक्षितेः ४ पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवर
मालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शेर्यमप्रतिहतव्यापारमान५ मितप्रचण्डरिपुमण्डलमण्डलायमिवावलम्बमानः शरदिप्रसभमाकृष्टशिलीमुखबाणा___सनापादितपोधनां परभुवांविधिवदाचरितकरग्रहणः पूर्वमेव विविधव६ ोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणयुगल पुनःपुनरुक्तेनेव रत्नालङ्कारेणालङ्कृत
श्रोत्रः परिस्फुरत्कट[ क ]विकटकीटपक्षरत्नवलयजलधिवेलातटायमानभुजपरिष्व७ क्तविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपर[ म ]हीपतिस्पर्शदोषनाशन
धियेवलक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिम८ परिकलितसकलनरपति[ : ] प्रसर्पत्पटीय[ : प्रतापप्लोषिताशेषशत्रुघंशः प्रणयि
पक्षमुक्षिप्लक्ष्मीकः प्रेरितगदोक्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोनाघःकृत ९ द्विजातिरेकविक्रमोप्रसाधितधरित्रीतलोनाङ्गीकृतजलश योपूर्वपुरुषोत्तमस्साक्षाद्धर्म
इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरण्यूर्वपतिभिः तृष्णालवलु१० ब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्यतिसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यां
परिमुदितर्तृभुवनाभिनन्दितोछितोत्कृष्टधवलधर्मध्वजःप्रकाशितनिज११ वंशोदेवद्विजगुरुं 'प्रतिपूज्य यथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यवसा[ या ]नुप
जातसन्तोषोपात्तोदारकीर्तिपङ्क्तिपरम्परादन्तुरितनिखिलदिक्चक्रवालः १२ स्पष्टमेवयथार्थं धर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः
कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव कीर्त्या धवलितसकलदिङ्भण्डलः १३ खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधरायाःक्षितेः पत्युः श्रीशीला
दित्यस्यसूनुर्नवप्रालेयकिरणइव प्रतिदिनसंवर्द्धमानकलाचक्रवाल: के. १४ सरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालकुर्वाणः शिखण्डिकेतनइव चूडा
___ मण्डणः प्रचण्डशक्तिप्रभावश्च शरदागमइव प्रतापवानुल्लसत्पद्मः संयुगेवि१५ दलयन्नम्भोधरांनिव परगजानुदयतपनबालातपइव सङ्ग्रामेषु मुष्णंनभिमुखाना
___मायूंषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरः १ वाङ्ग २ सां ३ शौर्य ४ लं ५ प्रसा ६ वंशः ७ समुत्क्षि ८ म.९ उर्वी १० त्रि ११ च्छ्रि १२ रून्प्र १३ लस्य १४ ष्णन्न १५ र
(B) 'ये' पतरामा अने आमां हि तवत छ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396