Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 347
________________ २७९ शीलादित्य ५ मानां ताम्रपत्रो. १६ श्रीबावपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीशीलादित्यदेवः [तस्य सुतः ] क्षुभितकलिजलधिकल्लोलाभिभूतिमजन्महामहीमण्डलोद्धारधैर्यप्रक. टितपुरुषोत्त१७ मतया निखिलजनमनोरथपरिपूरणपरोपरइव चिन्तामणिश्चतुस्सागरावरुद्धसीमा परिकराञ्चप्रसादनसमये तृणमिव लघीयसीं भुवमभिमन्यमानो परपृ१८ थ्वीनिर्माणव्यवसायासादितपारमैश्चर्य[ : ] कोपाकृष्टनिस्त्रिंशनिपातविदलिताराति करिकुम्मस्थलोल्लसत्प्रसृतमहाप्रतापनलप्राकारपरिगतजगन्मण्डलःलब्धस्थिति१९ विकटनिजदोईण्डावलम्बिना सकलभुवनाभोगभाजा मन्थानोस्फालनविधूतदुग्ध सिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्र[:] परममाहेश्वरः परमभट्टारक २० महाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमे श्वः श्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचू२१ डामणिमयूखखचितरञ्जितपादारविन्दः परममाहेश्वरः परमभट्टारकमहाराजाधिराजप रमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारकमहाराजाधिराज २२ परमेश्वरः श्रीशीलादित्यदेवः सर्वानेवसमाज्ञापयत्यस्तु वः संविदितं यथा मया ____ मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलाबा२३ त्यर्थ श्रीवर्द्धमानभुक्तिविनिर्गतलिप्तिखण्डवास्तव्यतचातुर्विद्यसामान्यगाय॑सगो त्रबचसब्रह्मचारिभट्टदामोदरभूतिपुत्रभट्टवासु२४ देवभूतिनाय बलिचरुवैश्वदेवामिहोत्रक्रतुक्रियाद्युत्सर्पणार्थ सुराष्ट्रेषु उआसिङ्घसमी पेकाण्ढजग्रामस्सोद्रङ्गस्सोपरिकरस्सोत्पद्य२५ मानविष्टिकस्सभूतपातप्रत्याय[ : ] सधान्यहिरण्यादेय [:] सदशापराध[ : ] सर्वराजकीयानामहस्तप्रक्षेपणीय[:] पूर्वप्रत्तदेवब्रह्मदायरहितो २६ भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्वतसमकालिनँः पुत्रपौत्रान्वयभोग्यउ दकातिसर्गेणधर्मदायोनिसृष्टः यतोस्योचितया धर्मदाय २७ स्थित्या भुंजतः कृषतः कर्षापयत[ : प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यं आगामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वानित्यान्यैश्वर्याण्यस्थिरञ्च २८ मानुष्यं सामान्यञ्चभूमिदानफलमवगच्छद्भिः रयमस्मदायोनुमन्तव्य(:) परिपाल यितव्यश्चेत्युक्तं [च ] बहुभिर्वसुधाभुक्ताराज भिस्सगरादिभिः [] २९ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम [१] यानीह दारिद्यभयान्नरेन्द्रैः' धनानि धर्मायतनीकृतानि [॥ ] निर्माल्यवान्तप्रतिमानि तानि को नाम सा३० धुः पुनराददीत [॥ २ ॥ ] षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः[ ॥] __ आच्छेत्ता चानुमन्ता च तान्येव नरके बसेदिति ३१ दूतकोत्र राजपुत्र श्रीशीलादित्यः लिखितमिदं श्रीबुद्धभटपुत्रबलाधिकृतश्रीगि ल्लकेनेति संव ४०३ वैशाखशुद्ध १३ स्वहस्तो मम १ल २ श्वरः 3 भूतये ४ लीनः ५ भुञ्ज १ द्भि७द्दा ८ म् न्द्रैर्ध Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396