Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 320
________________ २५२ गुजरातना ऐतिहासिक लेख ३ सियामिनीपतेविडम्बित[ ता ]खंडपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचि रसह्यविन्ध्यस्तनयुगायः[ याः ]क्षितेः पत्यः श्रीदेरभटस्याङ्गजः ४ क्षितिपसंहतेरनुरागिण्याः शुवियगङ्गुक न[ शुचियशोशुकभृतः ]स्वयपरमलभ व[ स्वयंवरमालामिव ]राज्यश्रीयमर्पयत्य[ यंत्याः ]कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमनचित व्यापारमानमित ]तप्रचण्ड[ ण्डा ]रिवल५ मण्डलपमिवोखिलपमानः[ लाग्रमिवावलंबमानः ]ग[ श ]रदि प्रसभम[ मा ] कृष्टशिलीमुखप[ बा ]णासनाषा[ पा ] दितप्रसवनानाप्रसाधनानां ]पर [ भु ] वाविविष[ वांविधिव दाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्ज्वलेनश्रु ६ तातिशयेनोद्भासितश्रवणः पुनः पुव[ न ]रुक्तनन[ रुक्तेन ]रत्न[ त्ना ]लंकारेण[ णा ]लङ्कृतश्रोत्रः परिस्फुरद्विकटकिक[ कि ]टपक्षरत्नकिरणमविच्छिन्नप्रदा नसलिलभि[ नि ]वहावसेकविलस७ न[न्न ]वशैवलांङ्कुरमिदा[ वा अपनि[ पाणि मुहन्धृतविशालरन्वे रत्न ] वलयजलि[ ल ]धिवेलातटायमानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसे नस्तस्याग्रजो परमही८ पतिस्पर्शदोषनाशनधियेवलक्ष्म्या स्वयमतिस्पष्ठचेष्टमाग्लि[ श्लि ]ष्टांगयष्ट[ष्ठि ] रतिर[ रु ]चिरतरचरितगरिमपरिन[ क ]लितष[ स कलनरपतिरतिप्रकृष्ठानुरा गातिरभसव९ शीकृतप्रणतसमस्तस[ सा ]मंतचक्रचूडामणिमयूखखचितचरणकमलयुगल[ : ]प्रो द्दामोदारदोर्दडदलितद्विषद्वर्गदर्पप्रसर्पस्पटीयः प्रतापप्लो[ पि ]ताशेष १० शत्रुवंशः प्रणय[ यि ]पक्षनिक्षिप्तलक्ष[ क्ष्मी ]कः प्र प्रेरितगदोत्क्षिप्तसुभि [दर्श ]नचक्रः परिहृतपद[ बाल क्रिडोनधो कृत[ धः कृत ]द्विजातिर[ रे ] कविक्रमप्रसाधितधर[ रि ]त्रीतलोनङ्गीकृतजलशय्यो पूर्ववु[ पु]११ रुषोत्तमः पक्षाधर्म[ साक्षाद्धर्म ]इव सम्यव्यव[ गव्यव स्थापितवर्णप्रमच वर्णा श्रमाचारः पूर्वैरप्यूर्वीपतिभिस्तृष्णालवलुब्धैय्या[ O ]न्यपहृत ता ]नि देवब ह्मदेयानि तेप[ षा ]मप्यतिसरट[ ल ]मनः प्रसरमरसं[ मुत्सुं ]क १२ लनानुम[ मो ]दनाभ्यां परिमुदितृ[ त्रि ]भुवनाभिनन्दितोच्छ[ च्छि ]तोत्कृष्ट धवलधर्मध्वजप्रकाशितनिजवशो देवद्वे[ द्वि ]जगुरुं[ गुरुन् ]प्रतियथार्हमनवरतप्र वर्तितमहोद्रंगादिदानव्यसनानुपजा१३ तस[ सं ]तोषोपात्तोदारकीर्ति[ : ]पत्तिपरंपरादनु[ न्तु ]रितनिखिलदिक्चक्रबालः स्पष्टमेव यथार्थधर्मादित्यापरनामा परममाहेश्वर[ : श्रीखरग्रहस्तस्याग्रजन्मनः क[ कुमुद Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396