Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 332
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलुं पतरूं १ ॐ स्वस्ति जयस्कन्धावारात्श्रीखेटकवासकात् प्रसभप्रणतामित्राणां मैत्रकाणा मतुलबलसम्पन्नमण्डलाभोगसन्संक्तप्रहारशतलब्धप्रता२ पात्प्रतापोपनतदानमानार्जवोपार्जितानुराग[ । ]दनुरक्तमौलभृतश्रेणिबलावाप्तराज्य श्रियः परममाहेश्वरः श्रीभट्टार्कादव्यवच्छिन्नराजवशा३ मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृतिखड्गद्वितीयबा हुरेव समदपरगजघट्टॉस्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणताराति ४ चूडारत्नप्रभासंसक्तपादनखरश्मिसंहति[ : ]सकलस्मृतिप्रणीतमार्गसम्यक्परि पालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिः सम्पद्भिः स्म. ५ रशशाङ्काउँराजोदधित्तदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृण वदपास्ताशेषखकार्यफलः प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रण६ यिहृदः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्त स्यसुतेः स्तत्पादनखमयूखसन्तानविसृतजाह्नवीजलौघप्रक्षालिताशेष७ कल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकै. ___ गर्गुणैसहजशक्तिशिक्षाविशेष': विस्मापिताखिलधनुर्धरप्रथमनर८ पतिः समतिसृष्टानामनुपालयिता धर्मदायानीमपाकर्ता प्रजोपघातकारिणामुप___प्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षमुंक्षिप्तलक्ष्मीपरि ९ भोगदक्षविक्रमो विक्रमोपसम्प्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातसकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसम१० ग्रदिग्मण्डलः समरशतविजयशोभासनाथमडण्लाग्रद्युतिभाँसुरांसपीठो व्यूढगुरुमनो रथमहाभारः सर्वविद्यापरापरः विभागाधिगमविमलमतिरपि ११ सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्यहृद योपिसुच्चरितातिशयितसुव्यक्तपरमकृल्याणस्वभावो निखिलकृतयुग १२ नृपतिपथविशोधनाधिगतोदग्रकीर्तिधर्मानुपरोधोज्वलतरीकृतार्थसुखसम्पदुपसेवा निरूढधादित्यापरमैनामा परममाहेश्वर श्रीशीलादित्य१३ स्तस्यै सुतस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीया मपिराजलक्ष्मी स्कन्धासक्तां परमभद्रइव धुर्य्यस्तदाज्ञासम्पादनैकरसतयेवोद्व१ णा २ संसक्त ३ र ४ वंशा ५ टा, द्धि ७ दि ८ नि त १० णैः ११ष १२ ति १३ ना १४ समुत्क्षिप्त १५ र्भा १६ र १७ सच्चरितातिशयित सुचरितातिशयित १८ ' भां पुन३ति छ. १४ परनामा २. रः २१ भी पतरायाने साधारे तस्यानुजः डा . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396