Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ३ जानां ताम्रपत्रो
२४७ ८ [विधिवदाचरितकर ]ग्रहणां पूर्वमेव विविधवर्णोज्वलेन श्रुतातिशयेनोद्भासित.
श्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालङ्कारेण नालंकृ तश्रोत्रः ] ९ [ परिस्फुरत्क ]टकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावशेक
विलसन्नवशैलाङ्कुरमिवाप्रपाणिमुद्वन् धृतविशा१० [ लरत्न ]वलयजलधिवेलातटायमानभुजपरिष्वक्तविश्वम्भरःपरममाहेश्वरः श्रीधु
वसेनस्तस्याग्रजो परमहीपतिस्पर्शदोषनाश११ [घि ]येव लक्ष्म्या स्वयमपि स्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमप
रिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ१२ [स]वशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूखखचितचरणकमलयुगलः प्रोद्दा__ मोदारदोर्दण्डदलितद्विषद्वर्गदर्पः प्रसर्प१३ [ त्प ]टीयः प्रतापप्लोषिताशेषशत्रुवशः प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदो
त्क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडः अनधः कृत१४ [ द्विजा ]तिरेकविक्रमप्रसाधितधरित्रीतलः अनङ्गीकृतजलशय्योपूर्वपुरुषोत्तमः
साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वीपति१५ [ भिस्तृ ष्णालवलुब्धैर्यान्यपहृतानि देवब्राह्म[ 9 ]देयानि तेषामप्यतिसर
लमनःप्रसरमुत्सङ्कलनानुमोदनाभ्यां म्परिमुदितत्रिभुवनाभि१६ [ नन्दितो ]च्छ्रितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवड्शो देवद्विजगुरून्प्रतिपू
ज्ययथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यवस्थोपजातसन्तोषो-- १७ [ पात्तोदा ]रकीर्तिपरंपरादन्तुरितनिखिलदिक्चक्रवालः स्पष्टमेव यथार्थ धादि
त्यापरनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनःकुमुदखण्डश्रीविकासि -. १८ [ न्या ]कलाव ]तश्चन्द्रिकयेव की| धवलितसकलदिङ्मण्डलस्य खण्डितागुरु
विलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभोगायाः क्षोण्याः पत्युः श्रीशाला
दित्यस्य सू१९ [ नु नवपालेयकि[ र ]ण इव प्रतिदिनसंवर्द्धमानकलानक्रवाल केसरीन्द्रशिशु
खि राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतन इव रुचिः २० [ मच्चू ]डामण्डनँ प्रचण्डशक्तिप्रतापश्च शरदागम इव प्रतापवानुल्लसत्पनः
संयुगे विदलयनम्भोधरानिव परगजानुदय एव तपन बा. २१ [लात]प इव संग्रामे मुष्णान्ने भिमुखानामायून्सिं द्विषतां [पर ]ममाहेश्वरः
श्रीशीलादित्य कुशलीसानेव समाज्ञापयत्यस्तु वस्संविदितं यथा १ पाया ग्रहणः, २ वाया वसेक. ३ वायो ग्रजः. ४ वायो वंशः. ५वाया मोदनाभ्यां परि.वाया वंशो. ७वाय। मण्डनः. ८ वायो नभ्भो.. वाया मुष्णन. १ पान्या मायूंषि.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396