Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ३ जानां ताम्रपत्रो
२३९ २९ मौक्तिकालङ्कारविभ्रमामलश्रुतिविशेष प्रदानसलिलक्षालिताग्रहस्तारविन्दxकन्याया
इव मृदुकरग्रहणादमन्दिकितानन्द[ वि]धिवसुन्धरायाः ३० कार्मुकधनुर्वेद इव संभावितासेषलक्षकलाप प्रणतसामन्तमण्डलोत्तमाङ्गधृतचूडा
रत्नोपमानशासन३१ परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः
__ बीजुं पतरूं ३२ [तत्पि ]तामभ्रात्रि श्रीशीलादित्यस्य शाङ्ग[ पाणे ]रिवाङ्गजन्मनो भक्ति
बन्धुरावयवकल्पितप्रणतेरतिधवलया दूरं तत्पादारविन्दप्रवृत्तियानख-]३३ [ म ]णिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेक्षि___ण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलये[ न मण्डित-] ३४ ककुभं नभसि यामिनिपतेविडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखर.
चूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः क्षितेः पत्त्युः श्रीडेरभ[ टस्या-] ३५ [ङ्ग जः क्षितिपसंहतेरनुरगिण्याः शुचियशोशुकभृतः स्वयंवरमालामिव
राज्यश्रिममफेयन्त्या कृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमा- [नमितप्रच.]. ३६ [ण्ड ]रिपुमण्डलं मण्डलाममिवावलम्बमानः शरदि प्रसभमाकृष्टशिलीमुखबा___णासनापादितप्रसाधनानांपरभुवो विधिवदाचरितकरग्रहणः पू. ३७ वमेव विविधवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणीं पुनः पुनरुक्तेनेवं रत्ना. ___ लङ्कारेणालङ्कृतश्रोत्रे' परिस्फुरत्कटकविकटकीटपक्षर[त्नकिरण-] ३८ [म ] विच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नवशैवलाङ्कुरामवाप्रपाणिमुद्वहन्
धृतविशालरत्नवलयजलधिवेलातटायमानभुजप३९ रिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपरमहीपतिस्पर्शदोषनांसें
नधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्ग४० [य]ष्टि[ र ]तिरुचिरतरच [रित] गरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरस
रभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख४१ [ख]चितचरणकमलयुगल - प्रोद्दामोदारदोईण्डदलितद्विषद्वर्गदर्पः प्रसप्पत्प.
टीय प्रतापप्लोशि[षि ]ताशेषशत्रुवी प्रणयिपक्ष४२ [नि]क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोनध - कृतद्वि
___ जातिरेकविक्रमप्रसाधितधरित्रीतलोनङ्गीकृतजलशयोपूर्व४३ पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वीपतिभि
स्त्रिष्णालबलुब्धैर्यान्यपहृतानि देवब्रह्मदेया
१ वांये विशेषः. २ पाये। मन्दीकृता. 3 पायो शेषलक्ष्यकलापः. ४ वांया शासनः ५ पायो भ्रात. पायककुभो. ७ वायो यामिनी. ८ वायो यशोंशुक. ८ पायो भुवां. १० पाथा श्रवणः, ११ पायो श्रोत्रः १२ वाया नाश. १३ पथि वंश. १४ वांया स्तृष्णा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396