Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 305
________________ शीलादित्य ३ जानां ताम्रपत्रो अक्षरान्तर पतरूं पहेलु १ ओं स्वस्ति विजयस्कन्धावारात् पिच्छि[पजि] (?)वासकात् प्रसभप्रणताभि त्राणां मैत्रकाणामतुलबलसंपन्नभण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापंप्रेता२ पोपनतदानमानाजवोपार्जितानुरागादनुरक्तमौलभृतःश्रेणीबलावाप्तराज्यश्रिय पर माहेश्वरश्रीभटार्कादव्यवच्छिन्नराजवशन्मातापित्रि'च३ रणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वित्तीयेबाहुरेव समदप रगजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्र४ णतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिस्सकलस्मृतिप्रणीतमार्गसम्यक्परि पालनप्रजाहृदयरञ्जनादन्वर्थराजशब्दो रुप५ कान्तिस्थैर्य गाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानति शयानः शरणागताभयप्रदानपरतया त्रिणवदपास्ताशे६ स्विकार्यफलप्रार्थनाधिकार्थप्रदाननन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सक लभुवनमण्डलाभोगप्रमोदः परममाहे७ श्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसंतानविसृतजाह्नवीजलौघप्रक्षालिताशे पकल्मषः प्रणयिशतसहस्रो[पजी व्यमान८ संपद्रूपलोभादिवाश्रितः सरभसमभिगामिकैर्गुणस्सहजशक्तिशिक्षाविशेषविस्मापि ताखिलधनुर्द्धरः प्रथमनरपति[समतिस ]ष्टाना९ मनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीप१० रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरै श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातःस्सकलजगदानन्दनात्य११ द्भुतगुणसमुदयस्थगितसमग्रदिङमण्डलः समरशतविजयशोभासनाथमण्डलामद्युति भासुरतरांसपठिोदूढगुरुमनोरथ१२ महाभारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभापितलवेनापि सुखोपपादनीयपरितोषः समग्रलोका१३ गाधगाम्भीर्यहृदयो[ पि] सुचरतातिशयसुव्यक्तपरमकल्याणस्वभाव खिलीभूतक तयुगनृपतिपथविशोधनाधिगतोद[ग्रकीर्ति ]र्धा१४ नुपरोधो[ज्व] [लतरीकृतार्थ ]सुखसंपदुपसेवानिरूढधादित्यद्वितियनामा परम माहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त[त्पादानुद्धयातः ] १ पांया प्रतापात्.-२ वाया भत.-3 वांया वंशान्मा.-४ पायो पितृ --५ वन्य। दितीय-बायो रूप. ७ पाया धैर्य. १४ामधिर्य. आपेत छे. ( पाया तृण, ६ याय! शेष. १० पाया फल:. ११ माभि. १२ पाया माहेश्वरः १३ पाया ध्यातस्सकल, १४ पांय दिग्मण्डल:. १५ पायो सुचरिता ...... स्वभाव:. १९पाय। द्वितीय. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396