Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 279
________________ शीलादित्य ३ जानां ताम्रपत्री २११ अक्षरान्तर १ वस्ति जयस्कन्धावारात् बालादित्यतटाकवासकात् प्रसभप्रणतामित्राणांमत्रकाणा मतुलबलसंपन्नमण्डलाभोगससक्तप्रहारशतलब्धप्रतापा प्रतापोपनत २ दानमानाजवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहे श्वरश्रीभटाकोदव्यवच्छिन्नराजवशान्मातापितृचरणारविंदप्रणतिप्रविधौताशे३ षकल्मषः शैशवात्प्रभृतिखड्गद्वितीयवाहुरेवसमदपरगनघटास्फोटनप्रकाशितसत्व निकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभाससक्तपादनख४ रश्मिसंहतिः सकलस्मृतिप्रणीतमार्गः सम्यपरिपालनप्रजाहृदयरंजनान्वर्थराज शब्दो रूपकान्तिस्थैर्यगांभीर्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदश५ गुरुधनेशांनतिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफल प्रार्थनाधिकार्थप्रदानानंदितविद्वत्सुहृत्प्रणयिहृदयः प६ दचारिसकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्यसुतस्त त्पादानखमयूखसंतानविसृतजान्हवीजलौघप्रक्षालिताशेषकल्मष ७ प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैग्गुणै सह जशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरप८ तिसमतिसृष्टानामनुपालयित धर्मदायानामुपकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीप९ रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेन स्तस्य सुतस्तत्पादानुध्यातः सकलजगदानन्दनात्यद्भुतगुणसमु. १० दयस्थगितसमग्रदिङ्मण्डलः समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरररां सपीठो व्यूढगुरुनोरथमहाभारः सर्वविद्यापरापरविभागा ११ धिगभविमलमतिरपि सर्व्वतः सुभाषितलवेनापिसुखोपपादनीयपरितोषः समग्रालो कागाधगांभीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमक१२ ल्याणस्वभावः खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदग्रकीर्तिर्द्धमानुपरोधो ज्वलतरिकृतास्थासुखसंपदुपसेवानिरूढधर्मादित्यद्वितीय१३ नामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानुध्यातः खयमुपेद्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां परम१४ भद्र इव धुर्य्यस्तदाज्ञासंपादनकरसतयैवोद्वहन्खेटसुखरतिभ्यामनायासितसत्वसं पत्तिः प्रभावसंपद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपी५. १ वायो मैत्रकाणा; संसक्त; प्रतापः पं. २ पायो राजवंशा, ५.3 पाया संसक्त पं. ४ बायो मार्गरम्यक् प. ५. ५ धनेशान ५२नु अनुस्वार ही नांगो-पायफलः ५. पाया पादचारीव; पादनख; कल्मषः ५.८ यांच्या पालयिता, मुपाठवानां. ५, १० पायो यतिभासुरतरांस ५, १२ वाया तरीकृता ५. १३ वांया मुपेन्द्र Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396