Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ३ जानां ताम्रपत्रो
२१३ पतरूं बोजें १ तत्पितामहभ्रातृश्रीशीलादित्यस्य साङ्गपाणरिव गलन्मनो भक्तिबन्धुरावयवकल्पित
प्रातरंतिधवलयादूरं तत्पादारविन्दप्रवित्तयानखमणिरुचा मन्दाकिन्येव नित्यममलितोचमांग २ देशस्यागस्यस्येव राजर्षदक्षिण्यमातन्वानस्य प्रबलधवलिनायशसां वलयेन मण्डि
तककुभा नभसि यामिनीपतेर्विदलिताखण्डपरिवेषमण्डलस्य ३ पयोदश्यामशिखरचूचुकरचिरसह्यविन्ध्यस्तनयुगाया क्षितेः पत्यु श्रीदेरभटस्यांगजः
क्षितिपसंहतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवरमा४ लामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शौर्यमप्रतिहतव्यापारमानमितप्र.
चण्डरिपुमण्डलमण्डलाग्रमिवावलंबमानशरदि प्रसभमाकृष्टशिलीमुखबाणासना५ पादितप्रसाधनानां परभुवां विधिवदाचिरितकरग्रहणः पूर्वमेव विविधवर्णोज्व
लेन श्रुतातिशयेनोद्भासितश्रवणपुनः पुनः पुनरुक्तेनैव रत्नालङ्कारेणालंकृतश्रोत्रः ६ परिस्फुरत्कटकविकटकीटपक्षरत्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसन
वशैवलांकुरमिवाग्रपाणिमुद्वहन्धृतविशालरत्नवलयजलधिवेलातटाय७ मानभुजपरिश्वक्तविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनरतस्याग्रजोपरमहीपतिस्पर्श
दोषनाशनधियेवलक्ष्म्यास्वयमतिस्पष्टचेष्टमाश्लिष्टांगयष्टिरतिरुचिर८ तरचरितगतिगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृताप्रणतस___ मस्तसामन्तचक्रचूडामणिमयूखस्थगितचरणकमलयुगलः प्रोद्दा९ मोदारदोईण्डदलितद्विषर्गदर्पप्रसप्पत्पटीयः प्रतापप्लोषिताशेषशत्रुवंशः प्रणयि
पक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोरिक्षप्तसुदर्शनचक्रः परिह१० तबालक्रीडोनधः कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनंगीकृतजलशयोपूर्व
पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूवैरप्यु. ११ वर्वीपतिभिस्तृष्णालवंलुब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्यतीसरलमनः , प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभिनंदितोच्छ्रितोत्कृष्ट१२ धवलधर्मध्वजप्रकाशितनिजवंशो देवद्विजगुरु प्रति यथार्हमनवरतप्रवर्तितमहोदंगा
दिदानव्यसनानुपजातसंतोषोपात्तोदारकीर्तिपंक्तिपरंपरा१३ दन्तुरितनिखिलदिक्चक्रवालस्पष्टमेव यथार्थ धर्मादित्यापरनामा परममाहेश्वरः
श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव १४ कीर्त्या धवलितसकलदिङमण्डलस्य खण्डितागुरुविलेपनपिण्डश्यामलविंध्यशैलवि___ पुलपयोधराभोगायाक्षोण्याः पुत्युः श्रीशीलादित्यस्य सूनुर्नवपालेय१५ किरण इव प्रतिदिनसंवर्द्धमानकलाचक्रवाल: केसरीन्द्रशिशुरिव राजलक्ष्मीमचल.
__ वनस्थलीमिवालंकुर्वाणः शिखण्डिकेतन इव रुचिमच्चूडामण्डनः प्रचण्ड५.१ वाया शापाणेरिवाङ्गजन्मनो प्रणतेरतिध. ५.२ पाया गस्त्यस्येव, पं. 3 पाया रुचिर; युगायाः . ४ पायो लंबमानः पं. ५ दाचरित; श्रवणयुगल: पुनः पुनरु; लंकृत पं. वांया विलसन्नव पं. ७ वाया परिष्वक्त पं. ८ वय। वशीकृतप्र पं. ४ वायो दर्पः प्रसप; ५.११ पाया तणलवलुब्धैर्यान्य पं. १२ वांया गुरून्प्रति. ५. 13 वांय वाल:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396