Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२३२
गुजरातना ऐतिहासिक लेख १४ समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तं परमनद्र इव धुर्य्यस्तदाज्ञासंपादनैक
परतयोवोद्वहन् खेदसुखरतिभ्यामनायासितसव्वसं१५ पत्तिः प्रभावसंपदशीकृतनृपशतशिरोरत्नच्छायोपगूढपादवीठोपि परावज्ञाभिमानर
सानालिङ्गितमनोपृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषो १६ भिमानैरप्यरातिभिरनासादितप्रतिक्रियोपाय[:] कृतनिखिलनुवनमेदविमलगुण
संहति[:] प्रसभविघटितसकलकलिविलसितगतिः नीचजनागिरो १७ हिगिरशेसैद्दोरैरनमृष्टत्युन्नतहृदयः प्रज्यातपौरुषास्त्रकौशलातिशये गणतिथविपक्ष
क्षितिपतलक्ष्मीस्वयंग्राहप्रकाशितप्रथारपुरुष१८ प्रथमसत्याधिगमः परममाहेश्वरः श्रीखरग्रहरतस्य तनयस्तत्पादानुध्यातः सकल
विद्याधिगमविहितनिखिलविद्वज्जनमन / परितोषातिशय [:] १९ सत्वसंपदा त्यागौदार्येण विशतानुसंधानासमाहितारातिपक्षमनोरथाक्षभन्गः
साम्यगुनलक्षितानेककशास्त्रकलालोकचरितगह्वरोविभावोपि दाम२० भद्रप्रकृतिरकृत्रिममश्रयविनयाशाभाविभूषणः समरशतजयपताकाहरणप्रत्यलोदग्र
बाहुदण्डविध्वसितनिखिलप्रतिपक्षवोदय [:] २१ स्वधनु - अनावधरितशास्त्रकौशलानिमानसकलनृपतिमण्डलाभिनन्दितशासनः
परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातः सकृरि२२ तिशयितसकलपुर्वनरपतिरतिभुस्साधानामवि प्रसाधयिता दिषयाणां मूर्तिमानिव
पुरुषकारः शरिवृद्धिगुणानुरागानिर्भरदित्तप्तबितिम्मनुरिव २३ खयमन्यापन्नः प्रकृति[ भि ]रधिगतकलाकलापxकन्तमान्नितिहेतुरकालकर
कुमुदनाथ [ : ] प्राज्यप्रतापस्थगितदिगन्तरालाप्रन्वक्षितध्वास्तराशिप२४ सततोसतत प्रकृतिसुतिभ्यः परं प्रत्यपमन्वर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमाग
मपरिपूर्णं विदधानसन्धिविग्रहसमासनिश्रयनिपुणाः २५ स्थानुरुपमादेश ददद्गुणव्विद्धिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्त
न्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि क२६ रुणामृष्टहृदयो श्रुतवानप्यगर्वितxकान्तोवि प्रशमी स्थिरसौहृदय्योषि निरसिता
षेषवतामुदयसमयसमुपजनितजनतानुरागः ५..१४ पाये। राज्य, सक्तां; भद्र; तयवो; खट; सत्त्व.-~५. १५ वायो दशीः; पीठो; वृत्तिः; पौरुषा पं. १६वांया भुवनामोद; धिरो.-५. १७ पायो हिभिरशेषैर्दो रना; ष्टात्यु, प्रख्यात; तिशयगणतिथ; पति; प्रवीर; पं. १८ पाये। संख्या. पं. १८ वायदायेण. विगत; भङ्ग; सम्य; गहरवि, परम. ५.२० वांया प्रश्रय; यशोभा, ध्वं; दर्पोदयः . २१ पांये प्रमावपरिभूतास्त्रः भिमान; नृपति; सच्चरिता; पं. २२ वाया पूर्व; रतिदुस्सा; मपि; विषया; परिवृद्ध; चित्तवृत्तिभिम्य; पं. २३ बायो मभ्याप; कान्तिमानिg; कलङ्क; रालः प्रध्वंसि; ध्वान्तराशिः; ५. २४ वांया सततोदितसविता प्रकृतिभ्यः; प्रत्ययम; निश्चय, णः.. २५ पाया स्थानेनुरुप; शं; बुद्धि, शाला; तन्त्र.--. २१ पांया हृदयः; न्तोपि; य्योपि; दोष;--
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396