Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 302
________________ २३४ गुजरातना ऐतिहासिक लेख . ९ रिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसेरभसरशीकृप्रणतसमस्तसामन्तचक्र चूडामणिमयूखखचितचरणकमल१० युगलः प्रोद्दामोदारदोईण्डदलितद्विसद्वर्गदर्पःप्रसपत्पटीय - प्रतापप्लोषिताशेष शत्रुवँशः प्रणयिपक्षनिक्षिप्तलक्ष्मीकः प्रेरितत११ दोत्क्षिप्तसुदर्शनचक्रः [ प रिहृतबालक्रीडोनध कृतद्विजातिरेकविक्रमप्रसाधित. धरित्रीतलोकाङ्गीकृतजलशय्योपूर्वपुरुषोत्तमः साक्षा१२ [द्ध धर्म इव सम्यव्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यू/पतिभिस्त्रिष्णालवलुब्धै य॑स्यपहृतानि देवब्रह्मदेयानि तेषामप्य१३ [ति ]सरलमन - प्रसरमुसङ्कलनानुमोदनाभ्या परिमुदितत्रिभुवनाभिनन्दि तोच्छितोत्कृष्टधवलधर्मध्वजप्रकाशितनिजवंशो देव१४ द्विजगुरून्प्रति यतोर्हमनवरतप्रवर्तितमहोद्रङ्गादिदानव्यसनानुपजातसन्तोषोपात्तो परकीर्तिपंक्तिपरंपरादन्तुरितनिखि१५ लदिव्वक्तवाल स्थष्टमेव यथार्थ धर्मादित्यापरनामा परममाहेश्वर श्रीखरग्रह स्तस्याग्रजxकुमुदषण्डश्रीविकासिन्या कालावश्चन्द्रिकयेव १६ कीर्त्या धवलितसकालदिमण्डस्य खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपु लपयोधराभोगायाः क्षोण्या ४ पत्युः श्रीशीलादित्यस्य १७ सूनुनवप्रालयकिरणा इव प्रतिदिनपवर्द्धमानकालचक्रवाल[ : ] कसरीन्द्रशिशु रिव राजलक्ष्मीमचलवनस्थलीमिवेलकुर्वाणः शिखण्डिकेतन इव १८ रुचिमच्चूडामण्डता प्रचण्डशक्तिप्रभावश्च शररागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलपन्नमधारनिव परगाजानुदाय एव तपनबा१९ लतपा इव सग्राम मुष्णन्ननिमखानामायून्षि द्विषतां परममाहेश्वरः श्रीशीला दित्य कुशली सर्वानेव समाज्ञापयामि स्तु वस्संविदितम् २० याथा मया मतापित्री - पुण्याप्यायनागा आनन्दपुरविनिर्गतवलभिवास्तव्यत्रै विद्यशामान्यगाय॑सगोत्र अध्वर्युब्राह्मणकिक्कक२१ पुत्रब्राह्मणमगोपदत्तद्वीनाम-य सुराष्ट्रसु जो-शल्यासास्थल्यां धूषाग्रामे क्षेत्रं द्विख ण्डावस्थितं पञ्चाशदधिकभूपादावर्तशतपरिमाणं यत्रैकं २२ खण्डं दक्षिणसीम्नि कुटुम्बिवावकप्रकृष्टं विशत्यधिकमूपावर्तशतपरिमाणं यस्या घाटनानि पूर्वतो देवशर्मसत्कब्रह्मदेयक्षेत्रं ५. पाय वशीकृत. ५. १० पाया द्विषद्; प्रसप्पं. ५. ११वांया नङ्गीकृत. पं. १२वाय। सम्यग्ज्य प्युर्वी; स्तष्णा; र्यान्य. पं. १७ वायो मुत्संकल; दनाभ्यां.. १४ पाया यथार्हः त्तोदार पं. १५ पाया दिक्चक्रवालः, स्थ; कलावत. पं. १६ पाय सकलदिग्मण्ड, ५. १७ वाय। प्रालेयकिरण; प्रतिदिन संवर्धमानकला; केसरी; मिवा. पं. 10 पाया मण्डन; शारदा; विदलयन्नम्भोध, परगजानुदय. पं. १८ पया तप; संग्रामे; नाभिमुः यूंषि: पयत्यस्तु ५.२० वायो यथा; माता; य; भी; सामान्य. पं. २१वांया सुराष्ट्रेषु. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396