Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२०८
गुजरातना ऐतिहासिक लेख २७ ल[ क्षा ]लिताग्रहस्तारविन्द कन्याया इव मृदुकरग्रहणा [ दमन्दी ]कृतानन्दवि
[धि ]र्वसुन्धरायाः ]का[ M ]के धनुर्वेद इव संशोधिताशेषलक्ष्य२८ [ कला ]पः प्रणतसामन्तमण्डलो[ तमाङ्गधृतचूडारत्नायमानशासनः ]परममाहेश्वरपरमभट्टारकमहाराजाधिराज[ परमेश्वर ]
___ पतरूं बीजुं १ चक्रवर्ति श्रीधरसेनस्तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाङ्गज[ न्मनो भ]
क्तिबन्धुरावयवकल्पितप्रणतेरतिधलया दूरं तत्पादा२ रविन्दप्रवृत्तया नखमणिरुचा मन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्य
स्येव राजर्षेर्दाक्षिण्यमातन्वानस्य प्रब[ ल ] ३ धवलिम्ना यशसां वलयेन माण्डितककुभानभसि यामिनिपतेविनिम्मताखण्डपरिवेष
मण्डलस्य पयोदश्याम [ शि]४ खरचूचुकरुचिरसह्यविन्ध्य ----- स्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याङ्गजः
क्षितिपसंहतेरनुरागिण्याः गुचियशोशु५ कभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शौर्य्यमप्रतिहतिव्या
पारमानमितप्रचण्डरिपुमण्डलं मण्डलाग्रमि६ वावलम्बमानः शरदि प्रसभमाकृष्ट [ शि ]लीमुखबाणासनापादितप्रसाधनानां
परभुरों विधिवदाचरितकरग्रहणः पूर्वमेव विवि७ धवर्णोज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पुनः पुनरुक्तेनेव रत्नालङ्कारेणालङ्कृत
श्रोत्रः परस्फुरत्कटकविकटकीटपक्षरत्नकिर८ णविच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नवशैवषैङ्करमिवाप्रपाणिमुद्वहनधृतविशा
लरत्नवलयजलधिवेलातटायमानभु९ जपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनः तस्याग्रजोपरमहीपतिस्पर्शदोष
तगणाधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लि१० ष्टाङ्गयष्टिमतिरुचिरतरचरितगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभस
वशीकृतप्रणतसामन्तसामन्तचक्रचूडा११ मणिमयूखखचितचरणकमलयुगलः प्रोद्दामोपारदोर्दण्डदलितद्विषद्वर्गदर्पः प्रसर्प
त्पटीय - प्रतापप्लोषिताशेषशत्रुम
५.२७ वाया रविन्दः पं. उवाया यामिनीपतेर्विनिर्मिता, स्वनी निशानीय। महुन सट छ. पं.४ वांया शुचि. ५.५ वाया प्रतिहत, पं. वांया भुवां पं.७ पायो ज्ज्वलेन; परिस्फुर. पं. ८ वायो सन्निव शैवलाङ्ककार द्वहन. ५.८ पांच्या नाशनधियेव. पं. १. वायो यष्टिर. पं. ११वांया प्रोद्दामोदार; शत्रुवंशः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396