Book Title: Gautam Nam Japo Nishdish
Author(s): Dharnendrasagar
Publisher: Mahavir Jain Aradhana Kendra Koba

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. देवानन्दसूरिरचितं श्री गौतमस्वामि अष्टकम् श्रीइन्द्रभूति वसुभूतिपुत्र, पृथ्वीभवं गौतमगोत्ररत्नम् । स्तुवन्ति देवासुरमानवेन्द्राः, स गौतमो यच्छतु वाञ्छितं म ।।१।। श्रीवर्धमानात त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन। अगानि पूर्वाणि चतुर्दशाऽपि, स गौतमो यच्छतु वाञ्छितं मे ।।२।। श्रीवीरनाथेन पुरा प्रणीतम्, मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु वाञ्छितं मे ।।३।। यस्याभिधानं मुनयोऽपि सर्वे, गृहन्ति भिक्षाभ्रमणस्य काले । मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं मे ।।४।। अष्टापदाद्रौ गगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु वाञ्छितं मे ।।५।। त्रिपञ्चसङ्ख्याशततापसानाम्, तपः कृशानामपुनर्भवाय ।। अक्षीणलब्ध्या परमान्नदाता, स गौतमो यच्छतु वाञ्छितं म ।।६।। सदक्षिणं भोजनमेव देयं, साधर्मिकं सङ्घसपर्ययश्च ।। कैवल्यवस्त्रं प्रददौ मुनीनाम्, स गौतमो यच्छतु वाञ्छितं मे ।।७।। शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्चा। पट्टाभिषेको विदधे सुरेन्द्रैः, स गौतमो यच्छतु वाञ्छितं म ।।८।। त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ञानवीजं जिनराजवीजं; यन्नाम चोक्तं विदधाति सिद्धिं, स गौतमो यच्छतु वाञ्छितं में ।।९।। श्रीगौतमस्याष्टकमादरेण, प्रवोधकाले मुनिपुङ्गवा ये। पठन्ति ते सूरिपदं च देवानन्दं लभन्ते सुतरां क्रमेण ।।१०।। नोट :- अंतिम पंक्ति इस तरह से भी मिलती हैं पठन्ति ते सूरिपदं सदैवानन्दं लभन्ते सुतरां क्रमेण ।।१०।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124