Book Title: Gautam Nam Japo Nishdish
Author(s): Dharnendrasagar
Publisher: Mahavir Jain Aradhana Kendra Koba

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मुक्तिं व्रजंस्त्वं न्यदधाः स्वनाम्नि, स श्रीसखीर्नाथ! निजानुलब्धीः । वसत्यदो यत्र नरे गणेन्द्र, वसन्ति यत्ता अपि तत्र सर्वाः ..... ।।११।। Acharya Shri Kailassagarsuri Gyanmandir कान्ता: शिवाप्तौ तव लब्धयस्त्वां, दुःखाद् भ्रमन्त्यः किल वीक्ष्यमाणाः । नामापि श्रृण्वन्ति तवेश ! यत्र, सूत्कण्ठयेवानुसरन्ति तं द्राग्... तवाऽऽतपस्यासमयात्कराब्जे, जज्ञे निलीना खलु केवल श्रीः | दीक्षामिषाद्यन्यदधा यदीयशिरस्सु तं ते द्रुतमापुरेताम्.. ।।१३।। त्वयाऽऽत्मनो वीरजिनाधिपेनाऽभेदस्तथाध्यायि वशेन भक्तेः । अनन्तचिद्दर्शनवीर्यसौख्यलाभात्तदात्मैव विभो ! यथाऽभूः ।।१४।। शिवश्रियः कोऽपि दृढोऽनुरागस्त्वयीश सौभाग्यरमात्मकेऽहो ! | नामापि यत्ते जपतः प्रबुद्धानेषाऽखिलान् प्रापयतेश ! शर्म..... ।।१५।। त्वदीयभक्तेः शिवशम्र्म्मलक्ष्म्या, मैत्री प्रभो ! कापि परा नवीना । स्वाराधकान् भव्यजनान् गुणाढ्याँ स्तस्यै पतीन् सा हि ददात्यशेषान् ।।१६।। ८ For Private And Personal Use Only .. न के पदार्था बहवो महान्तस्तव प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिर्गरीयान्, नाब्धिर्महीयान्न नभोऽप्यदभ्रम् ।। १७ । । विदन्ति मानं जलधेर्भुवो वा, केचित्कथंचिन्नभसोऽपि विज्ञाः । " न ते प्रभावे पुनरस्ति मानं, भवन्त्यमाना अपि किं तदाऽर्थाः । । १८ ।। ब्रह्मास्पदं वा कमलापदं वा वदन्तु पद्मं तव पादयोस्तु । अनाप्य माहात्म्यरमां तु तस्यै, निषेवतेऽम्बूनि सदा तपस्वी..... ।।१९।। भो भोः ! श्रिये किं व्यवहारखेदैराराधितैः किं बहुमन्त्रतन्त्रैः । किं दैवतोपासनकर्मभिश्च, श्री गौतमं ध्यायत नाथमेकम् ।।२०।। ।।१२।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124