________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुक्तिं व्रजंस्त्वं न्यदधाः स्वनाम्नि, स श्रीसखीर्नाथ! निजानुलब्धीः । वसत्यदो यत्र नरे गणेन्द्र, वसन्ति यत्ता अपि तत्र सर्वाः ..... ।।११।।
Acharya Shri Kailassagarsuri Gyanmandir
कान्ता: शिवाप्तौ तव लब्धयस्त्वां,
दुःखाद् भ्रमन्त्यः किल वीक्ष्यमाणाः । नामापि श्रृण्वन्ति तवेश ! यत्र, सूत्कण्ठयेवानुसरन्ति तं द्राग्...
तवाऽऽतपस्यासमयात्कराब्जे, जज्ञे निलीना खलु केवल श्रीः | दीक्षामिषाद्यन्यदधा यदीयशिरस्सु तं ते द्रुतमापुरेताम्..
।।१३।।
त्वयाऽऽत्मनो वीरजिनाधिपेनाऽभेदस्तथाध्यायि वशेन भक्तेः । अनन्तचिद्दर्शनवीर्यसौख्यलाभात्तदात्मैव विभो ! यथाऽभूः ।।१४।। शिवश्रियः कोऽपि दृढोऽनुरागस्त्वयीश सौभाग्यरमात्मकेऽहो ! | नामापि यत्ते जपतः प्रबुद्धानेषाऽखिलान् प्रापयतेश ! शर्म..... ।।१५।। त्वदीयभक्तेः शिवशम्र्म्मलक्ष्म्या, मैत्री प्रभो ! कापि परा नवीना । स्वाराधकान् भव्यजनान् गुणाढ्याँ स्तस्यै पतीन् सा हि ददात्यशेषान् ।।१६।।
८
For Private And Personal Use Only
..
न के पदार्था बहवो महान्तस्तव प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिर्गरीयान्, नाब्धिर्महीयान्न नभोऽप्यदभ्रम् ।। १७ । । विदन्ति मानं जलधेर्भुवो वा, केचित्कथंचिन्नभसोऽपि विज्ञाः ।
"
न ते प्रभावे पुनरस्ति मानं, भवन्त्यमाना अपि किं तदाऽर्थाः । । १८ ।। ब्रह्मास्पदं वा कमलापदं वा वदन्तु पद्मं तव पादयोस्तु । अनाप्य माहात्म्यरमां तु तस्यै, निषेवतेऽम्बूनि सदा तपस्वी..... ।।१९।। भो भोः ! श्रिये किं व्यवहारखेदैराराधितैः किं बहुमन्त्रतन्त्रैः । किं दैवतोपासनकर्मभिश्च, श्री गौतमं ध्यायत नाथमेकम् ।।२०।।
।।१२।।