Book Title: Gautam Nam Japo Nishdish
Author(s): Dharnendrasagar
Publisher: Mahavir Jain Aradhana Kendra Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.... ।।१।।
सज्ज्ञानसद्दर्शन-सच्चरित्र-रूपं हि रत्नत्रयमत्र पुष्टम् ।
यद्देहगेहेऽग्रिममुद्बभूव, ध्वस्तादिकान्तं सुरकोटिशस्यम्..... ।।४ ।। विमलगुणाकर! गौतम! भिक्षालब्धिं ददस्व सकलानाम् । साधूनां प्रतिदिवसं, स्तुतो मयेति प्रकारेण..... ........... ।।५।।
(१५) श्री गौतमस्मरणम् सुखमूलं गणधर वर्धमानानुयायिनम् । द्वादशांगधरं नित्यं वन्दे तं गौतमं प्रभुम्...............
यस्य स्मरणमात्रेण सर्वलब्धि प्रजायते ।
ऋद्धिः सिद्धिः समृद्धिश्च वन्दे तं गौतमं प्रभुम्............. ।।२।। नेतारं सर्वसंघस्य जेतारं कर्म वैरिणाम् । त्रातारं सर्वजीवानां वन्दे तं गौतमं प्रभुम्..... ......... ।।३।।
तनयं वसुभूतेश्च पृथिव्या अंगजातकम् ।
दिव्यज्योतिर्धरं दिव्यं रूपलावण्यसंयुतम्. दिव्यसंहननं चैव दिव्यसंस्थान शोभितम् । दिव्याद्धिं दिव्यलेश्यं च, वन्दे तं गौतमं प्रभुम्.
दिव्यप्रभाव सम्पन्नं दिव्यतेजः समर्चितम् ।
दिव्यलब्धिधरं दिव्यं वन्दे तं गौतमं प्रभुम्. .......... ।।६।। चतुर्ज्ञानधरं शुद्धं विद्याचरणपारगम् । धारकं सर्वपूर्वस्य वन्दे तं गौतमं प्रभुम..
गौशब्दात् कामधेनुत्वं तकारात् तरुतुल्यता ।
मकारान्मणिसाम्यं च ज्ञायते गौतमप्रभोः..................... ।।८।। कामधेनुसमोलोके सर्वसिद्धि प्रदस्तथा । कल्पवृक्षसमोवाञ्छा-पूरणचिन्तितेमणिः...
.... ।।४।।
..... ।।५।।
....... ।।७।।
..... ।।९।।
२४
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124