Book Title: Gautam Nam Japo Nishdish
Author(s): Dharnendrasagar
Publisher: Mahavir Jain Aradhana Kendra Koba

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रबुद्धाऽचिन्तयस्स्वान्ते, साकिमेतदिति स्वयम् । स्वप्नस्यास्य प्रभावस्तु, ज्ञातव्यः सकलो मया. विचार्येतिप्रगेस्वीयं भर्त्तारं समुपेत्यसा । प्रमोद मेदुरस्वान्ता, स्वप्नवार्तां न्यवेदयत्. ।। ५ ।। (अपूर्णम्) (१८) कर्नाटककेशरिश्रीभद्रंकरसूरिविरचितं श्री गौतमस्वामि-गणधर - चैत्यवन्दनम् (शार्दूलविक्रीडितम्) माहात्म्यं सकलातिशायि विदितं येषां दवीयो गिराम्, निर्णेनेति मलं बलं जनयति प्राज्यर्द्धि-वृद्धिं तथा । कालुष्यं कवलीकरोति मनसो वैदुष्यमावर्द्धयत्, नंनम्ये जनतासुमङ्गलकरान् तान्गौतमस्वामिनः. छमछ Acharya Shri Kailassagarsuri Gyanmandir ३२ येनाष्टापदपर्वतं गतवता प्रालम्ब्य सूर्यार्चिषः प्राज्यं पायस - भोजनं वितरता तत्तापसानां ततः । शङ्काऽनाशि तपस्विनां मनसिजा क्षीराह्वया लब्धितः, सोऽव्याद्गौतमनायको गणधरो भव्याङ्गिनां पाततः ..... । । २ । । (उपजातिः) सौवर्णपद्मे सुमनःस्वरूपे, भूयात्स्थितो भाव- सहस्रपत्रे । स्वर्दिव्यसद्गो-तरुरत्ननामा, श्रीगौतमो दीक्षित - सिद्धिकारी .... । । ३ ।। For Private And Personal Use Only 11811 ।।१।।

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124