________________
गच्छाचारपइण्णयं
११४ इमेणं चेव आत्तएणं सरीरसमुस्सएणं जिणोवइटेणं भावेणं आवस्सए त्ति पयं सेय काले सिक्खिस्सइ न ताव सिक्खइ, जहा को दिलुतो ? अयं घयकुंभे भविस्सइ अयं महुकुंभे भविस्सइ, से तं भवियसरीरदव्वावस्सयं २ । से किं तं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं ? २ तिविहं पं० तं० लोइयं १ कुप्पावयणियं २ लोउत्तरियं ३ । से किं तं लोइयं दव्वावस्सयं ? २ जे इमे राईसरतलवरमाडंबियकोडंबियइब्भसेट्ठिसेणावइसत्थवाहप्पभिइओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहपंडुरे पहाए रत्तासोगप्पगासकिंसुयसुयमुहगुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उठ्ठियंमि सूरे सहस्सरस्सिंमि दिणयरे तेयसा जलंते मुहधोयणदंतपक्खालणफणिहसिद्धत्थयहरियालियाअद्दागधूवपुष्फ-मल्लगंधतंबोलवत्थमाइयाइं दव्वावस्सयाइं करेन्ति, २ तओ पच्छा रायकुलं वा देवकुलं वा सभं वा पवं वा आरामं वा उज्जाणं वा गच्छंति, से तं लोइयं दवावस्सय (अनुयोगद्वारे)। फणिहः-कंकतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दूर्वा एतद् द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति, 'अद्दाग त्ति आदर्श मुखादि निरीक्षन्ते, शेषं सुगमम् ।।१।। ‘से किं तं कुप्पावयणियं दव्वावस्सयं ? २ जे इमे चरगचीरिय-चम्मखंडियभिक्खोण्डपंडुरंगगोयमगोव्वइयगिहिधम्मधम्मचिंतगअविरुद्धविरुद्धवुड्डसावयपभिइओ पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेअसा जलंते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूतस्स वा मुगुंदस्स वा अज्जाए वा दुग्गाए वा कोट्टकिरियाए वा उवलेवणसम्मज्जणावरिसणधूवपुष्फगंधमल्लाइयाई दवावस्सयाई करेन्ति, से तं कुप्पावयणियं दव्वावस्सयं (अनुयोगद्वारे) ।' धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीवरपरिधानाः चोरकाः, चर्मपरिधानाश्चर्मखण्डिकाः, ये भिक्षामेव