Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 301
________________ गच्छाचारपइण्णयं २९४ गहणं वा वासं वा ण सुट्ठ आरद्धं पासितुं एवमाईहि कारणेहिं जइ अच्छंति तो आणादिया दोसा, अहवा गच्छंति ततो गिहत्था भणंति एते सव्वण्णुपुत्तगा ण किंचि जाणंति मुसावायं च भासंति ठितामोत्ति भणित्ता जेण णिग्गया, लोगो वा भणेज्ज साहू एत्थ वरिसारत्तं ठिया अवस्सं वासं भविस्सति, तओ धण्णं विक्किणांति लोगो घराईणि छादेति हलादिकं मा णिवासं ठवेति, अभिग्गहिए गिहिणाए य आरओ कए जम्हा एवमादिया अधिकरणदोसा तम्हा अभिवड्डियवरिसे वीसतिराए गए गिहिणायं करेंति तिसु चंदवरिसेसु सवीसतिराए मासे गए गिहिणायं करेंति, जत्थ अधिमासगो पडति वरिसे तं अभिवड्डियं वरिसं भण्णइ, जत्थ ण पडति तं चंदवरिसं, सो य अधिमासगो जुगस्स अंते मज्ज्ञे वा भवति, जइ अंते तो णियमा दो आसाढा भवंति अह मज्झे तो दो पोसा, सीसो पुच्छति कम्हा अभिवड्डियवरिसे वीसतिरायं चंदवरिसे सवीसतिमासो ? उच्यते-जम्हा अभिवड्डियवरिसे गिम्हे चेव सो मासो अतिक्कंतो तम्हा वीसदिणा अणभिग्गहियं तं कीरति इयरेसु तिसु चंदवरिसेसु सवीसइमासो इत्यर्थः ।।९।। एत्थ उ पणगं पणगं कारणियं जा सवीसई मासो | सुद्धदसमीठियाणं, आसाढी पुन्निमोसरणं ।।१०।। एत्थओ-आसाढपुण्णिमाए ठिया डगलादीयं गेण्हंति पज्जोसवणकप्पं च कहेंति पंचदिणा ततो सावणबहुलपंचमीए पज्जोसवेंति वासखित्ताभावे कारणेण पणगे संवुड्ढे दसमीए पज्जोसवेंति एवं पण्णरसीए एवं पणगवुड्डी ताव कज्जति जाव सवीसतिमासो पुण्णो सो य सवीसतिमासो भद्दवयसुद्धपंचमीए पुज्जति, अह आसाढसुद्धदसमीए वासाखित्तं पविठ्ठा अहवा जत्थ आसाढमासकप्पो कओ तं वासपाउग्गं खेत्तं अण्णं च णत्थि वासपाउग्गं ताहे तत्थेव पज्जोसवेंति वासं वा गाढं अणुवरयं आढत्तं तत्थेव पज्जोसवेंति, एक्कारसीओ आढवेउं डगलादीयं गेण्हति पज्जोसवणाकपं कहेंति, जाहे आसाढपुण्णिमाए पज्जोसवेंति एस उस्सग्गो सेसकालं पज्जोसवेंताणं अववाओ, अववाएवि सवीसतिरायमासाओ परेण

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358