Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं व्याख्या-'मासे मा०' मासे मासे उ इत्यत्र 'क्रियामध्येऽध्वकाले पञ्चमी च' (२-२-११०) इति सूत्रेण सप्तमी वीप्सायां द्विर्वचनं तुश्चैवकारार्थः, ततश्च मासे मासे एव न त्वर्द्धमासादौ या आर्या-साध्वी एकसिक्थेन-एककणेन पारयेत्-पारणकं कुर्यात् 'कलहे'त्ति कलहेच्चकलहं कुर्यात् गृहस्थभाषाभिर्मर्मोद्घाटनशापप्रदानजकारमकारादिवचनैरित्यर्थः । अथवा कलहे - राढौ गृहस्थभाषाभिः क्रियमाणे सतीति शेषः । सर्वं तपःप्रभृतिधर्मानुष्ठानं तस्या निरर्थकं निष्फलमिति । विषमाक्षरेति गाथाछन्दः ।।१३४।। इत्येवं वर्णितं यतिनीस्वरूपम्, अथ ग्रन्थकृद् येभ्यो ग्रन्थेभ्यो यदर्थं चाऽयं गच्छाचारः समुद्धृतः तद्दर्शनायाह
२९९
महानिसीहकप्पाओ, ववहाराउ तहेव य ।
साहु साहुणि अट्टाए, गच्छायारं समुट्ठिओ ।।१३५ ।। महानिशीथकल्पात् व्यवहारात् तथैव च । साधुसाध्वीनामर्थाय गच्छाचारः समुद्धृतः ॥१३५॥
व्याख्या-‘महानि० ́ महानिशीथात्कल्पात्-बृहत्कल्पात् तथैव च व्यवहारात् छेदग्रन्थरूपादेव साधुसाध्वीनामर्थायकार्यायायं गच्छाचारः समुद्धृतो नपुंसकत्वमत्र प्राकृतत्वादेवेति । विषमाक्षरेति गाथाछन्दः ।। १३५ ।। अथ ग्रन्थकृदेतस्य ग्रन्थस्याध्ययनविधिमुपदिशन्नाह
पढंतु साहुणो एयं, असज्झायं विवज्जिरं । उत्तमं सुअनिस्संद, गच्छायारं सुउत्तमं ।। १३६ ।। पठन्तु साधवः एतद् अस्वाध्यायिकं विवर्ज्य उत्तमं श्रुतनिस्यन्दं गच्छाचारं सूत्तमम् ॥१३६॥
व्याख्या- 'पढंतुo' पठन्तु साधवः उपलक्षणत्वात् साध्व्यश्च एतद् 'गच्छायारं 'ति गच्छाचारभिधप्रकीर्णकं किं कृत्वा विवर्ज्य परित्यज्य किं

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358