Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 330
________________ श्रीगच्छाचारप्रकीर्णकम् गीअत्थे जे सुसंविग्गे, अणालस्सी दढव्वए। अक्खलियचरित्ते सययं, रागदोसविवज्जिए ॥४१॥ निट्ठविअअट्ठमयट्ठाणे, सोसिअकसाए जिइंदिए । विहरिज्जा तेण सद्धि तु, छउमत्थेणवि केवली ॥४२॥ जे अणहीयपरमत्था, गोअमा ! संजया भवे । तम्हा ते विवज्जिज्जा, दुग्गईपंथदायगे ॥४३॥ गीअत्थस्स वयणेणं, विसं हालाहलं पिवे । निव्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे ॥४४॥ गीतार्थो यो सुसंविज्ञः अनालस्यी दृढव्रतः । अस्खलितचारित्रः सततं, रागद्वेषविवर्जितः ॥४१॥ निष्ठापिताष्टमदस्थानः शोषितकषायो जितेन्द्रियः । विहरेत्तेन सार्धं तु छद्मस्थेनापि केवली ॥४२॥ येऽनधीतपरमार्था, गौतम ! संयता भवन्ति । तस्मात्तानपि विवर्जयेत दुर्गतिपथदायकान् ।४३।। गीतार्थस्य वचनेन विषं हालाहलं पिबेत् । निर्विकल्पश्च भक्षयेत्, तत्क्षणे यत् समुद्रावयेत् ॥४४॥ યતિસ્વરૂપ. ૪૧-૪૨. જે ગીતાર્થ સંવેગશાળી-આળસવિનાના-ઢવ્રતી-અસ્મલિત ચારિત્રવા-હમેશાં રાગદ્વેષરહિત-આઠમદરહિત-ક્ષણિકષાયી-અને જીતેન્દ્રિય એવા તે છદ્મસ્થ મુનિની સાથે પણ કેવળી વિચરે અને વસે. ૪૩. સંયમમાં વર્તતા છતાં પરમાર્થને નહિ જાણનાર અને દુર્ગતિના માર્ગને આપનાર એવા અગીતાર્થને દૂરથીજ તજી દે. ૪૪-૪૫. ગીતાર્થના વચને બુદ્ધિમાન માણસ હળાહળ ઝેર પણ નિઃશંકપણે

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358