Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 335
________________ श्रीगच्छाचारप्रकीर्णकम् वेअण १ वेयावच्चे २, इरिअट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तिआए ५, छटुं पुण धम्मचिंताए ॥५९॥ जत्थ य जिट्ठ कणिट्ठो, जाणिज्जइ जि?वयणबहुमाणो । दिवसेणवि जो जिट्ठो, न य हीलिज्जइ स गोअमा ! गच्छे॥१०॥ जत्थ य अज्जाकप्पो, पाणच्चाए विरोरदुब्भिक्खे। न य परिभुज्जइ सहसा, गोयम गच्छं तयं भणियं ॥६१॥ जत्थ य अज्जाहि समं थेरा वि न उल्लवंति गयदसणा। न य झायंति त्थीणं, अंगोवंगाइ तं गच्छं ॥६२॥ वेदनावैयावृत्त्येर्यार्थं च संयमार्थम् ।। तथा प्राणप्रत्ययार्थं षष्ठं पुनो धर्मचिन्तार्थम् ।।५९।। यत्र च ज्येष्ठः कनिष्ठो ज्ञायते ज्येष्ठवचनबहुमानः । दिवसेनापि यो ज्येष्ठो, न च हील्यते स गौतम ! गच्छः ॥६०॥ यत्र चार्याकल्पः प्राणत्यागेऽपि रौरदुर्भिक्षे। . न च परिभुज्यते सहसा, गौतम ! गच्छः सको भणितः ॥६१॥ यत्र चार्याभिः समं, स्थविरा अपि नोल्लपन्ति गतदशनाः । न च ध्यायन्ति स्त्रीणा-मङ्गोपाङ्गानि स गच्छः ॥६२॥ પ૯. ક્ષુધાની વેદના શાન્ત કરવા, વૈયાવચ્ચ કરવા, ઇર્યાસમિતિ માટે, સંયમ માટે, પ્રાણ ધારણ કરવા માટે અને ધર્મચિન્તવન અર્થે, એમ એ જ કારણે સાધુ આહાર ગ્રહણ કરે. ૬૦. જે ગચ્છમાં નાના મોટાનો તફાવત જાણી શકાય, મોટાના વચનનું બહુમાન થાય, અને એક દિવસે પણ પર્યાયથી મોટો હોય તેમજ ગુણવૃદ્ધ હોય તેની હીલના ન થાય, હે ગૌતમ ! તે વાસ્તવિક ગચ્છ જાણવો. ૬૧-૬૨. વળી જે ગચ્છમાં ભયંકર દુષ્કાળ હોય તેવા વખતે પ્રાણ નો ત્યાગ

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358