Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं
- २९८ निग्गमो इमेहिं कारणेहिं-वासं वा नोवरमई, पंथा वा दुग्गमा सचिक्खल्ला । एएहिं कारणेहिं अइक्कंते होइ निग्गमणं ।१६ || अइक्कंते वासाकाले वासे नोवरमइ पंथा वा दुग्गमा अइजलेण सचिक्खल्ला य एवमाइएहिं कारणेहिं चउपाडिवए अइक्कंते णिग्गमणं भवति ।।१६ || अहवा इमे कारणा बाहि-असिवे ओमोदरिए, रायदुढे भये व गेलन्ने । एएहि कारणेहिं अइक्कंते होइ निग्गमणं ।।१७।। बाहिं असिवं ओमं वा बाहिं वा रायदुटुं बाहिं चोरादिभयं वा आगाढं-आगाढकारणेण वा ण णिग्गच्छंति, एएहिं कारणेहिं चउ पडिवए अतिक्कंते अणिग्गमणं भवति ।।१७।। इति पर्युषणाकल्पनियुक्तिचूर्णिनिशीथदशमोद्देशक-चूर्णिगतमिति | गाथाछन्दः ||१३२।।
तम्मूलं संसारं, जणेइ अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएसं, मुत्तुं अन्नं न भासिज्जा ।।१३३ ।। तन्मूलं संसारं जनयति आर्यापि गौतम ! नूणं । तस्मात् धर्मोपदेशं मुक्त्वा अन्यत् न भाषते ॥१३३।।
व्याख्या - 'तम्मूलं०' तद्धर्मोपदेशं व्यतिरिक्तं वाक्यं तन्मूलं कारणं यत्र संसारजनने तत् तन्मूलं तद्यथा स्यात्तथा हे गौतम ! आर्याऽपिसाध्व्यपि नूनं-निश्चितं संसारं जनयति-वर्द्धयति यस्मादितिशेषः । तस्माद्धर्मोपदेशं मुक्त्वाऽन्यत् वचनमार्या न भाषते इति । गाथाछन्दः ||१३३।। मासे मासे उ जा अज्जा, एगसित्थेण पारए । कलहे गिहत्थभासाहि, सघं तीइ निरत्थयं ।।१३४ ।। मासे मासे तु या आर्या एकसिक्थेन पारयेत् । कलहे गृहस्थभाषाभिः सर्वं तस्याः निरर्थकम् ॥१३४॥

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358