Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 316
________________ ३०९ गच्छाचारपइण्णय आसंस्तदीयपट्टे, प्रभवः श्रीविजयदानसूरीन्द्राः | सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ।।६८ ।। तेषां पट्टे सम्प्रति, विजयन्ते सर्वसूरिपारीन्द्राः । सुविहितसाधुप्रभवः, श्रीमन्तो हीरविजयावाः ||६९ ।। सौभाग्यमद्भुततरं भाग्यमसाधारणं सदा येषाम् । वैराग्यमुत्तमतमं, चारित्रमनुत्तरतमं च |७० ।। येषां दोषांश्च गुणान्, शक्तौ खलसज्जनौ न जायेताम् । वर्णयितुमसद्भावा-दप्रमितेश्चापि पूज्यानाम् ।।७१।। श्रीविजयसेनसूरि-प्रमुखैमुनिपुङ्गवैः प्रगतदोषैः । सेवितपदारविन्दार, श्रीगुरवस्ते जयन्तितराम् ।।७२ ।। तेषां श्रीसुगुरूणों, प्रसादमासाद्य संश्रुतानन्दः ।। वेदाग्निरसेन्दु १६३४ मिते, विक्रमभूपालतो वर्षे । ७३ ।। शिष्यो भूरिगुणानां, युगोत्तमानन्दविमलासूरीपणाम् । निर्मितवान् वृत्तिमिमा मुपकारकृते. विजयविमलः |७४ ।। युग्मम् कोविदविद्याविमला, विवेकविमलाभिधाश्च विद्वांसः । आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् ।।७५ ।। शोधनलिखनादिविधा-वस्या वृत्तेर्व्यधुः समुद्योगम् । स्युर्बाढमादरपरा, उचिते कृत्ये हि कृत्यज्ञाः ||७६ || युग्मम् ।। प्रत्यक्षरं गणनया, वृत्तेर्मानं विनिश्चितम् । सहस्राः पञ्च सार्द्धानि, शतान्यष्टावनुष्टुभाम् ।।७७।। यावन्महीतले मेरु-र्यावच्चन्द्रदिवाकरौ । तावद्धत्तिस्यिं धीरे-र्वाच्यमानाऽश्नुतां जयम् ।।७८ ।।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358