Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
श्रीगच्छाचारप्रकीर्णकम्
जामद्ध जाम दिण पक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! ॥३॥
लीलाअलसमाणस्स, निरुच्छाहस्स वीमणं । पिक्खविक्खइ अन्नेसिं, महाणुभागाण साहुणं ॥४॥
उज्जमं सव्वथामेसु, घोरवीरतवाइअं । लज्जं संकं अइक्कम्म, तस्स वीरिअं समुच्छले ॥५॥ वीरिएणं तु जीवस्स, समुच्छलिएण गोअमा । जम्मंतर पावे, पाणी मुहुत्तेण निद्दहे ॥६॥
यामादूर्द्धं यामं दिनं पक्षं, मासं संवत्सरमपि वा । सन्मार्गप्रस्थिते गच्छे, संवसमानस्य गौतम ! ॥३॥ लीलालसायमानस्य, निरुत्साहस्य विमनस्कस्य । पश्यतः अन्येषां महानुभागानां साधूनाम् ॥४॥ उद्यमं सर्वस्थामेषु, घोरवीरतपादिकं । लज्जां शङ्कामतिक्रम्य, तस्य वीर्यं समुच्छलेत् ॥५॥ वीर्येण तु जीवस्य समुच्छलितेन गौतम ! जन्मान्तरकृतानि पापानि प्राणी मुहूर्तेन निर्दहेत् ॥६॥
સન્માર્ગગામી ગચ્છમાં રહેવાથી થતા ફાયદા
उ-प. गौतम ! अर्ध प्रहर-खेड प्रहर-हिवस-पक्ष-खेड मास-अथवा खेड વર્ષપર્યન્ત પણ સન્માર્ગગામી ગચ્છમાં રહેનાર આળસુ-નિરુત્સાહી અને વિમનસ્ક મુનિ પણ, બીજા મહાપ્રભાવવાળા સાધુઓને સર્વ ક્રિયાઓમાં અલ્પ સત્ત્વવાળા જીવોથી ન થઇ શકે એવા તપાદિરૂપ ઉદ્યમ કરતા જોઇને, લજ્જા અને શંકા તજી દઇ ધર્માનુષ્ઠાન કરવામાં ઉત્સાહ ધરે છે.
૬-૭. વળી ગૌતમ ! વીર્યોત્સાહવડે જ જીવે જન્માન્ત૨માં કરેલા પાપો

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358