Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३०४
गच्छाचारपइण्णयं
___ ३०४ श्रीदेवानन्दगुरु-विक्रमसूरिर्गुरुश्च नरसिंहः । बोधितहिंसकयक्षः क्षपणकजेता समुद्रोऽथ ||१४।। हरिभद्रमित्रमभवत्, सूरिः पुनरेव मानदेवगुरुः । विबुधप्रभश्च सूरिस्तस्मात् सूरिजयानन्दः ।।१५।। श्रीमद्रविप्रभगुरुर्गरिमागारं गुरुर्यशोदेवः । सद्युम्नः प्रद्युम्नाभिधश्च सूरिस्ततोऽप्यासीत् ।।१६ ।। विहितोपधानवाच्य-ग्रन्थस्तस्माच्च मानदेवाख्यः | सूरिः समजनि भूयो, मानवदेवार्चितः सततम् |१७ ।। केचिदिदं सूरिद्वयमिह न वन्दति । तस्माच्च विलमचन्द्रः, सहेमसिद्धिर्बभूव सूरिवरः | उद्योतनश्च सूरि-रितदुरिताकुरव्यूहः ।।१८।। अथ युगनवनन्द ९९४ मिते, वर्षे विक्रमनृपादतिक्रान्ते । पूर्वावनितो विहरन्, सोऽर्बुदसुगिरेः सविधमागात् ।।१९।। तत्र वटेलीखेटक-सीमावनिसंस्थवरतरवटाधः । सुमुहूर्ते स्वपदेऽष्टौ, सूरीन् स स्थापयामास ।।२०।। युग्मम् ख्यातस्ततो गणोऽयं, वटगच्छाह्वोऽपि वृद्धगच्छ इति । अभवत्तत्र प्रथमः, सूरिश्री सर्वदेवावः ।।२१।। रूपश्रीरिति नृपति-प्रदत्तबिरुदोऽथ देवसूरिरभूत् । श्रीसर्वदेवसूरिर्जज्ञे पुनरेव गुरुचन्द्रः ।।२२।। जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्राह्ह्वौ । ताभ्यां मुनीन्द्रचन्द्रः, श्रीमुनिचन्द्रो गुरुः समभूत् ।।२३।।

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358