Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 300
________________ २९३ गच्छाचारपइण्णय बाहिट्ठियवसभेहिं, खित्तं गाहित्तु वासपाउग्गं । कप्पं कहित्तु ठवणा, वासाणं सुद्धदसमीए |७|| 'बाहिट्ठिय'त्ति जत्थ आसाढमासे कप्पो कओ तत्थ अण्णत्थ वा आसण्णे ठिया वा सामायारी खेत्तं वसभेहिं गाहेन्ति वासासामायारी भावणाए भावयंतीत्यर्थः, तओ कप्पं पज्जोसवणाकप्पं कहित्ता आसाढसुद्धदसमीए वासाणं-वासारत्तस्स ठवणा कज्जइ, क्वचित् सावणबहुलस्स पंचाहे इति पाठस्तत्र आसाढपुण्णिमाए पविठ्ठा पडिवयाओ आरब्म पंचदिणा सथारगतणडगलछारमल्लादीयं गेण्हंति, तम्मि चेव पणगराइए पज्जोसवणाकप्पं कहेंति, ताहे सावणबहुलपंचमीए वासकालसमायारी ठवेंति ।७।। इत्थ य अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ||८|| 'इत्थ त्ति एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं, वीसइरायं सवीसई मासं । तेण परमभिग्गहियं, गिहिणायं कत्तिओ जाव ।।८।। 'इत्थ 'त्ति एत्थ आसाढपुण्णिमाए सावणबहुलपंचमीए वा पज्जोसविएवि अप्पणो अणभिग्गहियं अहवा जति गिहत्था पुच्छंति, अज्जो ! तुब्भे एत्थ वरिसाकालं ठिया अह न ठिया ? एवं पुच्छिएहिं 'अणभिग्गहियंति सन्दिग्धं वक्तव्यम् । इह अन्यत्र वाऽद्यापि निश्चयो न भवतीत्यर्थः, एवं सन्दिग्धं कियत्कालं वक्तव्यम् ? उच्यते'वीसतिरायं सवीसतिमासं जति अभिवड्ढियवरिसं तो वीसतिरायं जाव अणभिग्गहियं अह चंदवरिसं तो सवीसतिरायमासं जाव अणभिग्गहियं भवति, 'तेण'त्ति तत्कालात्परत अप्पणो आभिमुख्येन गृहीतं अभिगृहीतं इह व्यवस्थिता इति गिहीण य पुच्छंताणं कहंति इह ठियामो वरिसा कालंति |८|| किं पुण कारणं वीसइराए सवीसइराए वा मासे गए अभिग्गहियं गिहिणायं वा कहेंति आरओ ण कहेंति ? उच्यतेअसिवाइकारणेहिं, अहवा वासं न सुट्ठ आरद्धं । अहिवड्डियंमि वीसाइयरेसु सवीसई मासो .।।९।। कयाइ असिवं भवे आ दिग्गहणाओ रायदुट्ठाई

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358