Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 302
________________ २९५ गच्छाचारपइण्णयं अतिक्कमेउं ण वटुंति, सवीसतिराएमासे पुण्णे जदि वासाखेतं ण लब्मति तो रुक्खहेट्ठावि पज्जोसवेयव्वं, तं च पुण्णिमाए पंचमीए दसमीए एवमादिपव्वेसु पज्जोसवेयव्वं णो अपव्वेसु, सीसो पुच्छति इयाणिं कहं चउत्थीए अपव्वे पज्जोसविज्जति ? आयरिओ भणति कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया, कहं भण्णते कारणं, कालगायरिओ विहरंतो उज्जेणिं गओ, तत्थ वासावासं ठितो, तत्थ णयरीए बलमित्तो राया, तस्स कणिट्ठो भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरी नाम, तस्स पुत्तो बलभाणू णाम, सो य पगतिभद्दविणीययाए साहू पज्जुवासति, आयरिएहिं सो धम्मो कहिओ पडिबुद्धो पव्वाविओ य, तेहि य बलमित्तभाणुमित्तेहिं कालगज्जो पज्जोसविए णिव्विसओ कओ । केइ आयरिया भणंति-जह बलमित्तभाणुमित्ता कालगायरियाणं भागिणेज्जा भवंति, माउलेत्ति काउं महंतं आयरं करेंति अब्भुट्ठाणादियं, तं च पुरोहियस्स अप्पत्तियं भणति य एस मुद्धपासंडो वेदादिबाहिरो रण्णो अग्गओ पुणो पुणो उल्लवंतो आयरिएण णिप्पिट्ठप्पसिणवागरणो कओ, ताहे सो पुरोहिओ आयरियस्स पदुट्ठो रायाणं अणुलोभेहिं विप्पहिणामेति एरिसा महाणुभावा एतो जेण पहेणं गच्छंति तेण पहेणं जइ रायाणो गच्छंति पयाणि वा अक्कमंति तो असेयं भवति तम्हा विसज्जेहि ताहे विसज्जिया | अन्ने भणंति-रण्णा उवाएणं विसज्जिया कथं सव्वंमि नयरे किल रन्ना अणेसणा काराविया ताहे निग्गया, एवमादियाण कारणाण अण्णतभेण णिग्गता, विहरंता पतिट्ठाणं नगरं तेण पट्ठिया, पतिठ्ठाणसमणसंघस्स य अज्जकालरोहिं संदिढं जावाहं आगच्छामि ताव तुब्भेहिं णो पज्जोसवियव्वं तत्थ य सायवाहणो राया सावओ, सोय कालगज्जं ऐंतं सोउं णिग्गओ अभिमुहो समणसंघो य महाविभूतिए पविट्ठो कालगज्जो, पविढेहि य भणिअं भद्दवयसुद्धपंचमीए पज्जोसविज्जति समणसंघेण पडिवन्नं, ताहे रण्णा भणियं-तदिवसं मम लोगाणुवत्तीए इंदो अणुजाएयव्वो होहित्ति साहू

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358