Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं
२९२ सत्थवसेणं आसाढचाउम्मासीओ परेणं पंचाहेण वा दसाहेण वा जाव सवीसइराए वा मासे वासाखेत्तं पत्ताणं अतिरित्ता अट्ठ मासा विहारो भवति, अहवा सव्वाघाए अणावुट्ठीए आसोए कत्तिए वा णिग्गयाण अट्ठ अतिरित्ता भवंति, वसहिवाघाए वा कत्तिय चाउम्मासियस्स आरओ चेव णिग्गया, अहवा आयरियाणं कत्तियपुण्णिमाए परओ वा साहगं णक्खत्तं न भवति चंदबलाइयं सुंदरं न भवतीत्यर्थः, अण्णं वा रोहगादि कत्तिए सव्वाघायं जाणिऊण कत्तियचाउम्मासियं अपडिक्कमिउं जया वयंति तया अतिरित्ता अट्ठमासा भवंति ।।३।। 'एगाहं पंचाहं मासं व जहा समाहीए'त्ति अस्य व्याख्यापडिमा पडिवण्णाणं, एगाहं पंचहो तहा लंदे। जिणसुद्धाणं मासो, निक्कारणओ य थेराणं ||४|| पुव्वद्धं कंठं, 'जिण त्ति जिणकप्पियाणं 'सुद्धाणं ति सुद्धपारिहारियाणं सुद्धग्गहणं पच्छित्तावन्नपरिहारियनिसेहत्थं थेराणं च एतेसिं मासकप्पविहारो णिव्वाघाएकारणाभावे वाघाए पुण थेरकप्पिया ऊणं अतिरित्तं वा मासं अच्छंति ।।४।। ऊणाइरित्तमासा, एवं थेराण अट्ठ नायव्वा । इयरे अट्ठ विहरिउं, नियमा चत्तारि अच्छंति ।।५।। एवं ऊणा अतिरित्ता थेराण अट्ठमासा णायव्वा इतरे णामपडिमापडिवण्णा १ अहालंदिया २ विसुद्धपारिहारिया ३ जिणकप्पिया य ४ जहा विहारेण अट्ठ विहरिऊण वासारत्तिया चउरो मासा सव्वे णियमा एगखित्ते अच्छंति ।।५।। वासावासे कंमि खेत्ते कम्मि काले पविसियव्वं अतो भण्णइ-आसाढपुण्णिमाए, वासावासम्मि होइ ठायव्वं । मग्गसिरबहुलदसमी उ, जाव एगम्मि खित्तम्मि ||६|| 'ठायनं ति उस्सग्गेण पज्जोसवेयव् अहवा प्रवेष्टव्यम्, तम्मि पविठ्ठा उस्सग्गेण कत्तियपुण्णिभं जाव अच्छंति अववाएण मग्गसिरबहुलदसमी जाव ताव तम्मि एगखेत्ते अच्छंति दसरायगहणाओ अववाओ दंसिओ अण्णे वि दोदसराया अच्छेज्जा, अववाएणं मग्गसिरमासं तत्रैवास्ते इत्यर्थः ||६|| कहं पुण वासा पाउग्गं खेत्तं पविसंति इमेण विहिणा ?

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358