Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
२८४
गच्छाचारपइण्णयं उत्पन्ने 'अज्जाउ'त्ति आर्याः-साध्यो गणिनीपृष्टिस्थिता मृदुकशब्देन भाषन्ते स गच्छ: स्यादिति शेषः । इति गाथाछन्दः ।।१३० ।।
माऊए दुहिआए, सुण्हाए अहव भइणिमाईणं । जत्थ न अज्जा अक्खइ, गुत्तिविभेयं तयं गच्छं ।।१३१।। मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनाम् । यत्र न आर्या आख्याति गुप्तिविभेदं सको गच्छः ॥१३१॥
व्याख्या - 'माऊए०' यत्र गच्छे आर्या मातुः दुहितुः स्नुषायाः अथवा भगिन्यादीनां सम्बन्धि 'गुत्तिविभेयं ति गुप्तेः-वचनगुप्तेविभेदोभङ्गो यस्मात्तद् गुप्तिविभेदं अर्थान्नात्रकोद्घाटकमित्यर्थः, वचनमिति शेषः नाख्याति इदमुक्तं भवति, हे मातः हे दुहितः हे स्नुषे हे भगिने इत्यादिनात्रकोद्घाटकवचनेन मात्रादीन् नालापयति, यदुक्तं श्रीदशवैकालिके-अज्जिए पज्जिए वा वि, अम्मो माउसिअ त्ति अपि । उस्सिए भायणिज्ज त्ति, धूए नत्तुणिइत्ति अ ||१||' तथा 'अज्जए पज्जए वा वि, बप्पो चुल्लपिउत्ति अ । माऊला भाउणिज्जत्ति, पुत्ता नत्तुणिइत्ति अ ।।२।।' अथवा ममेयं माता ममेयं दुहितेत्यादि अहमस्यास्या वा माता अहमस्यास्या वा दुहिता अहमस्य अस्या वा वधूटीत्यादि वा नात्रकोद्घाटकं वचनं कारणं विना न जल्पति अथवा मात्रादीनामपि 'गुत्तिविभेयं ति गोपनीयरूपमर्थं न कथयति स गच्छः स्यादिति | गाथाछन्दः ||१३१ ।। अथ गाथात्रयेण साध्वीस्वरूपवक्तव्यताशेषमाहदंसणियारं कुणई, चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा, विहारभेयं करेमाणी ।।१३२ ।। दर्शनातिचारं करोति चारित्रनाशं जनयति मिथ्यात्वम् । द्वयोरपि वर्गयोः आर्याः विहारभेदं कुर्वाणाः ॥१३२॥

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358