Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
ર૬૮
गच्छाचारपइण्णयं
सीवणं तुन्नाणं भरणं, गिहत्थाणं तु जा करे । तिल्लउव्वट्टणं वा वि, अप्पणो अपरस्स य ।।११३।। सीवनं, तुन्ननं भरणं गृहस्थानां तु या करोति । तैलोद्वर्तनं वापि, आत्मनोऽपरस्य च ॥११३।।।
व्याख्या - ‘सीवणं०' या आर्या गृहस्थानां तुशब्दादन्यतीर्थिकादीनां, वस्त्रकम्बलचीनांशुकादिसम्बन्धि सीवनं, तुन्नानं, भरणमिति भरतभरणं करोति, तथा या आत्मनश्च स्वस्य परस्य च गृहस्थडिम्भादेः 'तिल्ल'त्ति तैलाभ्यङ्गम् । ‘उवट्टणं' ति सुरभिचूर्णादिनोद्वर्त्तनम्, वापीतिशब्दान्नयनाञ्जनमुखक्षालनं मण्डनादिकञ्च करोति, न सा आर्या व्याहृतेति पूर्वगाथात्
आकर्षणीयम्, तस्याः पार्श्वस्थादित्वसमासादनात् । अत्र 'निरयावल्यु' पाङ्गतः सुभद्रार्योदाहरणं ज्ञाताधर्मकथाङ्गतः काल्यार्योदाहरणञ्च लिख्यते । तत्रापि प्रथमं सुभद्रोदाहरणञ्च लिख्यते-यथा-'तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया, तेणं कालेणं तेणं समएणं बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिआहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं बहूहिं बहुपुत्तियविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिय सद्धिं संपरिवुडा महया हयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाइं भोगभोगाइं भुंजमाणी विहरति, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासति २ समणं भगवं महावीरं जहा सूरियाभे जाव नमंसित्ता सीहासणवरंसि पुरत्याभिमुहा सन्निसन्ना, आभिओगे१ देवे सद्दावेइ जहा सूरियाभस्स सूसरा घंटा, आभिओगं देवं सद्दावेति जाणविमाणं जोअणसहस्सविच्छिणं जाणविमाणवन्नओ जाव उत्तरिल्लेणं

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358