Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• जपस्यापि स्वाध्यायरूपता •
१४७७ मन्त्राणां जपः । तपः कृच्छ्र-चान्द्रायणादि । प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ।। - (परा.स्मृ. ) इति पराशरस्मृतिवचनात् प्रणवपूर्वकत्वमत्रोपदर्शितम् । ततश्च दुरितविलयः । तदुक्तं → जपतो नास्ति पातकम् - (नी.शा.४६) इति नीतिशास्त्रे । तारायामवस्थिता वैष्णवास्तु योगिनः → तुलसीदारुमणिभिः जपः सर्वार्थसाधकः । एवं न वेद यः कश्चित् स विप्रः श्वपचाऽधमः ।। - (तुल. १४) इति तुलस्युपनिषद्वचनतात्पर्याऽऽनुकूल्येन जपं करोतीत्यादिकं यथातन्त्रमुपयुज्याऽत्र वक्तव्यम् ।
योगसुधाकरे तु → स्वाध्यायः = गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् । ते च मन्त्रा द्विविधाः वैदिकाः तान्त्रिकाश्च । वैदिकाः प्रगीताऽप्रगीतभेदेन द्विविधाः। तान्त्रिकाः स्त्री-पुं-नपुंसकभेदेन त्रिविधाः + (यो. सुधा.२/३२) इत्युक्तम् । 'स्वाध्यायः = मोक्षशास्त्राणामध्ययनं प्रणवजपो वा' (यो.सू.भा.२/३२) इति योगसूत्रभाष्ये व्यासः । स्वाध्यायाद् वाङ्मयतपः सम्पद्यत इति परेषामभिमतम् । तदुक्तं संन्यासगीतायां → स्वाध्यायाभ्यसनाच्चेह संसिध्येद् वाङ्मयं तपः - (सं.गी.३/९९) इति ।
जैनसम्प्रदायाऽनुसारेण तु → स्वाध्यायः परमः तावज्जपः पञ्चनमस्कृतेः। पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ।। - (तत्त्वानु.३/६) इति नागसेनकृततत्त्वानुशासनदर्शितरीत्या स्वाध्यायोऽत्राऽवधेयो जिनमतस्थितानाश्रित्य । यद्वा → सज्झाए पंचविहे पन्नत्ते । तं जहा- वायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा - (भ.सू. २५।७।२।२३६) इति व्याख्याप्रज्ञप्तिसूत्रोपदर्शितः पञ्चविधः स्वाध्यायः । यद्वा नयान्तराऽभिप्रायेण → वयणमयं पडिक्कमणं वयणमयं पच्चक्खाणं णियमं च । आलोयणं वयणमयं तं सव्वं जाण सज्झाउ ।। - (नि.सा. ४२७) इति नियमसारवचनतो वचनमयप्रतिक्रमणादीनामपि स्वाध्यायत्वमत्र योज्यमागमाऽनुसारेण सिद्धान्तकोविदैः ।।
वस्तुतस्तु प्रणवजपादप्यर्हत उपासनाऽनाविलैव, तदर्थयोगात् । इदमेवाभिप्रेत्य महामनाः श्रीहरिभद्रसूरिवरः ब्रह्मसिद्धान्तसमुच्चये → सत्त्वार्थनिरतः श्रीमान्, नृसुराऽसुरपूजितः ।।
अन्वर्थयोगतश्चाऽयं महादेवोऽहंस्तथागतः । बुद्धश्च गीयते सद्भिः प्रशस्तैख़तृभिः सदा ।। अचिन्त्यदिव्यनिर्माणो महाऽतिशयसङ्गतः । धर्मकल्पद्रुमो मुख्यः स्वर्ग-मुक्तिफलप्रदः ।। महासमाधिकामानां सद्वृत्तानां तपस्विनाम् । एष प्रणवयोगेन योगिनां जपगोचरः ।।
6 (ब्र.सि.२३-२६) इति निरूपितवानित्यवधेयमनेकनयसमन्वयनिपुणैः । तपः = कृच्छ्रचान्द्रायणादि पूर्वं (द्वा.द्वा.१२/१८-१९ भाग-३,पृ.८६३-४) व्यावर्णितम् । चान्द्रयणं तपो जैनदर्शने यवमध्यचन्द्रप्रतिमा कथ्यते इति प्रवचनसारोद्धारे (प्र.सा.गाथा-१५५८) प्रसिद्धम् । तपोलक्षणं तु याज्ञवल्क्यस्मृतौ → विधिनोक्तेन मार्गेण कृच्छ्र-चान्द्रायणादिभिः । शरीरशोषणं प्राहुः तापसास्तप उत्तमम् ।। - (या.स्मृ.) इति दर्शितम् । यथोक्तं शाण्डिल्योपनिषदि अपि → तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीरशोषणम् - (शां.१ ।२) इति । योगसुधाकरस्तु ‘तपः = कायशोषणम्' (यो.सुधा. २/३२) इत्याह । योगसूत्रभाष्यकारस्तु → तपः = द्वन्द्वसहनम् । द्वन्द्वश्च जिघत्सा-पिपासे शीतोष्णे स्थानाऽऽसने काष्ठमौनाऽऽकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्र-चान्द्रायण-सान्तपनादीनि 6
તમામ પ્રવૃત્તિઓના ફળની અપેક્ષા રાખ્યા વિના તમામ પ્રવૃત્તિઓ ઈશ્વરને સોંપવી તે ઈશ્વરપ્રણિધાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334