Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• दीप्रायां सम्यक्कर्मान्तसमवतारः •
१५१९
पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । भवक्षाराम्भसस्त्यागाद् वृद्धिं' 'मधुरवारिणा ।। २१ ।। पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या तत्रोत्सर्गप्रवृत्त्या तत्त्वत्या तथातत्त्वश्रवणेन मधुरवारिणा' सदाशयः = शोभनपरिणामः भवलक्षणस्य क्षाराम्भसस्त्यागात् (= भवक्षाराऽम्भसस्त्यागात्) पुण्यबीजं वृद्धिं नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्याऽनवगमेsपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः ।।२१।।
कतमो च, भिक्खवे, सम्माकम्मन्तो ? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसु मिच्छाचारा वेरमणी । अयं वुच्चति, भिक्खवे, सम्माकम्मन्तो ← ( दी. नि. २ ।९ । ४०९, म.नि. भाग- १/१/१०/१३५पृ.९०,३ ।४ ।११ । ३७५ - पृ. ३०१ ) इति । अयमपि पूर्ववदिह महाचत्वारिंशत्कसूत्रानुसारेण (म.नि. ३ ।२।७ । १३९) यथागमं साश्रवतयाऽनुयोज्यः । धर्मार्थं प्राणपरित्यागेच्छया देह-दारेन्द्रियाद्यासक्तिरत्र तन्वी भवति देहेन्द्रियाद्यध्यासोच्छेदभूमिका च ग्रन्थिभेदौपयिका सिध्यति । अत एव पूर्वं (द्वा. द्वा.२०/२७ भाग-५, पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगगता विचारणा - शुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ।। ← (रा.गी. ७ / ७) इति रामगीताव्यावर्णितस्वरूपा तनुमानसीनाम्नी तृतीया कर्मयोगभूमिका दीप्रायां दृष्टौ निर्विवादं सिध्यतीत्यप्यवसेयम् । एतेनोक्तलक्षणैवोक्ताभिधाना वराहोपनिषद्महोपनिषदुपदर्शिता (वरा. ४/५, महो. ५ / २९) तृतीया ज्ञानयोगभूमिका प्रकृते समवतारिता । । २२ /२० ।। भावप्राणायामफलाऽनुविद्धतत्त्व श्रवणगुणमाह- 'पुण्ये 'ति । तथातत्त्व श्रवणेन तत्त्वगोचराऽ द्वेषजिज्ञासा-शुश्रूषोत्तरकालीनस्वभूमिकोचिततत्त्वाऽऽकर्णनेन । शोभनपरिणामः = प्रवृत्तिगतहेयोपादेयत्वादिसंवेदनगर्भप्रशस्ताऽध्यवसायः । तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि = ग्रन्थिभेदोत्तरकालीनायाः स्वकीयपरिणतिगतहेयोपादेयत्वादि-नानानयाऽनुगताऽऽश्रव-संवरादिलक्षणतत्त्वविषयिण्याः सूक्ष्मविशदतरसंवित्त्या अभावेऽपि अतत्त्वश्रवणत्यागेन = अकथा-विकथाऽऽकर्णनपरित्यागेन तद्योगात् = तत्त्वश्रुतिसम्बन्धात् पुण्यवृद्धिः = विशुद्ध* તત્ત્વશ્રવણનો મહિમા છે
ગાથાર્થ :- આ રીતે સંસારરૂપી ખારા પાણીનો ત્યાગ કરીને સદાશયવાળા યોગી તત્ત્વશ્રવણ સ્વરૂપ મધુર પાણી વડે પુણ્યબીજને અંકુરિત કરે છે. (૨૨/૨૧)
ટીકાર્થ :- આ રીતે ધર્મને પોતાના પ્રાણ કરતાં પણ ચઢિયાતો માનીને ધર્મમાં જ ઉત્સર્ગથી પ્રવૃત્તિ કરવાના લીધે તથાવિધ તત્ત્વશ્રવણસ્વરૂપ મધુર પાણી વડે, સુંદર પરિણામવાળા દીપ્રાદેષ્ટિવાળા યોગી સંસારસ્વરૂપ ખારા પાણીનો ત્યાગ કરીને, પુણ્યબીજને અંકુરિત કરે છે, નવપલ્લવિત કરે છે. જેમ મધુર પાણીના માધુર્યનો બોધ ન થવા છતાં પણ મધુર પાણીના યોગથી બીજ અંકુરિત થાય છે, બીજમાંથી અંકુરો પ્રગટે છે. તેમ દીપ્રાદેષ્ટિવાળા યોગીને તત્ત્વવિષયક સ્પષ્ટ બોધ-સંવેદન ન થવા છતાં પણ તત્ત્વશ્રવણના અચિંત્ય પ્રભાવથી અતત્ત્વશ્રવણત્યાગપૂર્વક તત્ત્વશ્રવણના યોગે કરીને પુણ્યની વૃદ્ધિ થાય ४ छे - सेवो नहीं खाशय रहेलो छे. ( २२ / २१ )
Jain Education International
=
१. हस्तादर्शे 'वृष्टिं' इत्यशुद्धः पाठः । २. हस्तादर्शे 'सागरधारिणा' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'वारिण...' इत्यशुद्धः पाठः । अन्यत्र च हस्तादर्शे च 'मधुरसदा...' इति त्रुटितः पाठः ।
For Private & Personal Use Only
=
www.jainelibrary.org
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334