Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• देहत्यागेऽपि धर्माऽत्यागः •
१५१७ प्राणेभ्योऽपीति । अस्यां = दीप्रायां 'प्राणेभ्योऽपि = इन्द्रियादिभ्योऽपि गुरुः = महत्तरो धर्मः' इति अतः = इत्यतो भावप्राणायामतो विनिश्चयाद् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः। अत एव न धर्मं त्यजति प्राणसङ्कटे = प्राणकष्टे ।।२०।।
भावप्राणायामफलमाह- 'प्राणेभ्य' इति । इन्द्रियादिभ्यः = इन्द्रिय-शरीरादिभ्यः अपिशब्देनाऽऽपण-धन-गेहादिसमुच्चयः कृतः । धर्मः = स्वभूमिकोचित-गृहीतकुशलाऽनुष्ठानकलापः, पुण्यादिद्वारा परलोकाऽनुयायित्व-भवमोचकत्व-रक्षकत्वाऽऽत्मानन्ददायकत्वादिना हेतुना महत्तरो ज्ञात इति भावप्राणायामतः अप्रशस्तभावरेचन-प्रशस्तभावपूरण-विशुद्धभावकुम्भनलक्षणतः सहजमलह्रास-विशेषप्रादुर्भावादिना विनिश्चयाद् धर्मार्थं = धर्म-तत्स्थापकदेव-तत्प्रतिपादकगुर्वादिकृते अवसरे प्राणान् स्वकीयेन्द्रिय-देहादीन् आपणधनादींश्च अस्यां दीप्रायां दृष्टौ त्यजति असंशयं सुखेनैव, सुनक्षत्र-सर्वानुभूत्यादिवत् । हेतुमाह- तत्र = धर्म एव उत्सर्गप्रवृत्तेः = उत्सर्गतो बाहुल्येन प्रवृत्तेः । अध्यात्मतत्त्वालोकेऽपि प्रोक्तम् → स्त्रीतोऽपि पुत्रादपि मित्रतोऽपि धर्मः प्रियः स्यानिजकाऽसुतोऽपि । क्षिपेत धर्मार्थमसूनपि स्वान् प्राणान्तकष्टेऽपि न तु त्यजेत् तम् ।। (अ.त.३/१०३) इति । → चइज्ज देहं, न हु धम्मसासणं - (द.वै.चू.१/ १७) इति दशवैकालिकचूलिकावचनं, → प्राणान्तेऽपि न मुञ्चन्ति स्वप्रतिज्ञां महाजनाः । सर्वस्वाऽर्पणतां कृत्वा प्रतिज्ञां पालयन्ति ते ।। 6 (म.गी.५/२१) इति महावीरगीतावचनं, → धर्मो हैनं गुप्तो गोपाय - (गो.बा. १।२।४) इति गोपथब्राह्मणवचनं, → यज्जीवितं चाचिरांऽशुसमानक्षणभङ्गुरम् । तच्चेद् धर्मकृते याति, यातु दोषोऽस्ति को ननु ?।। - (स्क.पु.मा.को. १।२०) इति स्कन्दपुराणवचनं, → धर्मो रक्षति रक्षितः - (म.स्मृ. ८।१५) इति मनुस्मृतिवचनं, → अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ।। - (पं.तं.४/३३) इति च पञ्चतन्त्रवचनमप्यत्र सम्यक् परिणमति । अत एव सांसारिककार्येष्वपि न्यायधर्मं नातिक्रामत्ययम् । एतेन → धर्मात्मा राजनीतिषु धर्ममेवाऽऽचरति ८ (गा.सू. ८४) इति गान्धीसूत्रमपि व्याख्यातम् । 'दुष्टेषु दण्डः सुजनस्य सेवा' ( ) इत्यपि राजधर्म एवेत्यवधेयम् । एतेन → दुष्टनिग्रहं कुर्यात् (बा.सू.३/५२), शिष्टपरिपालनं च - (बा.सू.३/५३) इति बार्हस्पत्यसूत्रोक्ती अपि व्याख्याते । तदुक्तं योगदृष्टिसमुच्चयेऽपि → प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ।। एक एव सुहृद् धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ।। इत्थं सदाऽऽशयोपेतः तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते ।।
6 (यो.दृ.स.५८-६०) इति । दीप्रायां → बन्धवो हि श्मशानाऽन्ता गृह एवार्जितं धनम् । भस्मने गात्रमेकं त्वां धर्म एव न मुञ्चति ।। (क्ष.चू.लम्ब-११।४३) इति क्षत्रचूडामणिवचनं, तो ५९॥ धने ते न छोडे. (२२/२०)
अर्थ :- न्द्रिय, श्वास, आय . ६श प्रा४२त ५९॥ धर्म महान छ.' - मावो निश्चय દીપ્રાદષ્ટિમાં ભાવપ્રાણાયામના કારણે થયેલો હોવાથી ધર્મને ખાતર યોગી પ્રાણોને છોડે છે. કેમ કે તે ધર્મમાં જ ઉત્સર્ગથી પ્રવૃત્તિ કરે છે. માટે જ પ્રાણ મુશ્કેલીમાં મૂકાય તો પણ તે ધર્મને છોડે નહિ.(૨૨/૨૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334