Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 306
________________ = • विद्याप्रभावोपवर्णनम् • अन्यत्' अवेद्यसंवेद्यपदम् एतद्विपर्ययात्' उक्तलक्षणव्यत्ययात् । ६ । नाणाविहेसु जुद्ध-भंडण -संगामाऽडवीसु मुहारणगिण्हण-सीउण्हदुक्ख-किलेसमाइएस पुरिसे लालेंति त्ति लगाओ ७ । पुरिसे जोग-निओएहिं वसे ठाविंति त्ति जोसियाओ ८ । पुरिसे नाणाविहेहिं भावेहिं वणिति त्ति वणियाओ ९ । ← (तं. वै. १५७ ) इति तन्दुलवैचारिक प्रकीर्णकदर्शितानि स्त्र्यादीनां निरुक्तानि भावनीयानि । अनेन ब्रह्मचर्यस्याऽतिदुष्करता द्योतिता । तदुक्तं उत्तराध्ययनसूत्रे उग्गं महव्वयं बंभं धारेयव्वं सुदुक्करं ← (उत्त. १९ / २९) इति । प्रकृते कामभोगाणुराएणं केसं संपडिवज्जइ ← (उत्तरा. ५/७ ) इति उत्तराध्ययनवचनोक्तरीत्या नरकक्लेशकारणीभूतं स्त्र्यादिकं भावयोगित्वावच्छिन्नेन सन्देहादिकं विना हेयतयैव निश्चीयते, स्वर्गादिकारणीभूतं दानादिकन्तु प्रयोजनभूततयैव, मोक्षकारणीभूतञ्च चारित्रादिकमुपादेयतयैव । ज्ञेयविषये कदाचित्क्षयोपशमवैगुण्यात्सन्देहादिकं स्यादपि, परं हेयोपादेययोस्तु नैव कदापि । प्रवर्तनं तु चारित्रमोहक्षयोपशमाद्यनुसारेणैव भिन्नग्रन्थीनामपि भवति । अन्वर्थयोगतो भिन्नग्रन्थ्यादिस्वरूपं वेद्यसंवेद्यपदमत्राऽवसेयम् । तदुक्तं योगदृष्टिसमुच्चये तत्पदं साध्वस्थानाद् भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतः तन्त्रे वेद्यसंवेद्यमुच्यते ।। ← ( यो. दृ.स. ७४) इति । → यत्राऽऽत्मा दृश्यते शुद्धः सच्चिदानन्दलक्षणः । आसक्तिः यत्र नैवाऽस्ति शुद्धप्रेमाऽस्ति तत्र हि ।। ← (प्रे.गी. २) इति प्रेमगीतादर्शित शुद्धप्रेमयोगबलेन वेद्याऽऽत्मसंवेदनमत्राऽवसेयम् । प्रकृते → अज्ञानिना न संवेद्यः संवेद्यः प्रेमयोगिना । शुद्धप्रेममयं ब्रह्म स्वेनाऽनुभूयते स्वयम् ।। ← ( प्रे.गी. ५० ) इति प्रेमगीतावचनमप्यनुयोज्यमागमानुसारेण । एतच्च विद्यामाहात्म्यमवसेयम्, जेण बंधं च मोक्खं च जीवाणं गतिरागतिं। आयाभावं च जाणाति सा विज्जा दुक्खमोयणी ।। ← (ऋ.भा. १७/२ ) इति ऋषिभाषितवचनात् । अत्र च आशुप्रज्ञत्वं, तीव्रप्रज्ञत्वं क्षिप्रप्रज्ञत्वं, तीक्ष्णप्रज्ञत्वं, महाप्रज्ञत्वं, निषेधिकप्रज्ञत्वञ्चोपजायत इत्यवधेयम् । = अवेद्यसंवेद्यपदं उक्तलक्षणव्यत्ययात् मतम् । तथाहि अवेद्यं अवेदनीयं = वस्तुस्थित्या न तथाभावयोगिसामान्येनाऽप्यविकल्पकज्ञानग्राह्यम्, तथाविधसमानपरिणामाऽनुपपत्तेः, तत् संवेद्यते = 3Tज्ञानावरणक्षयोपशमाऽनुरूपं निश्चयबुद्ध्योपप्लवसारया मृगतृष्णोदकवत् ज्ञायते यस्मिन् पदे तत्तथाविधम् । अत एव मिथ्यात्वोदयतोऽपायहेत्वासेवनसमाकुलम् । तदुक्तं योगदृष्टिसमुच्चये अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाऽभिनन्दिविषयं समारोपसमाकुलम् इत्यसत्परिणामाऽनुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद् विषसम्पृक्तकान्नवत् ।। एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताऽहितविवेकान्धाः खिद्यन्ते साम्प्रतेक्षिणः ।। जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ।। ← (यो. दृ. ७५, ७७-७९) इति । महामोहविलासः अध्यात्मतत्त्वालोकेऽपि शरीरमेवात्मतया विदन्तो विदन्ति नैतत् खलु 'कोऽहमस्मि ? ' । इदं जगत् विस्मृतवत् स्वमेव स्वस्मिन् भ्रमः स्फूर्जति कीदृशोऽयम् !? ।। अटन् भवेऽयं विविधानभुङ्क्त संसारभोगान् बहुशः शरीरी । तथाप्यतृप्तो जडઆના કરતાં ઊલટા લક્ષણવાળું અવેઘસંવેદ્યપદ હોય છે. १. हस्तादर्शे 'अन्यवेदवेद्य' इत्यशुद्धः पाठः । २ हस्तादर्शे 'विदर्या ...' इत्यशुद्धः पाठः । Jain Education International = १५३१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334