Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• शुभानुबन्धस्य गुरुभक्तिसाध्यता •
१५२१ तत्त्वश्रवणतस्तीवा गुरुभक्तिः सुखाऽऽवहा । समापत्त्यादिभेदेन तीर्थकृदर्शनं ततः ।।२२।।
तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा गुरौ = तत्त्वश्रावयितरि भक्तिः = आराध्यत्वेन प्रतिपत्तिः (=गुरुभक्तिः) सुखाऽऽवहा = उभयलोकसुखकरी । ततो = गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकदर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं- "गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । स्नेहपाशेभ्य आत्मानं, परिहरति पापमित्रयोगं, पराक्रमते विविधनियमकरणेन, दर्शयति सतामात्मभावं, भावयति यत्नेन तद्वचनं, प्रत्यभिजानात्यात्मस्वरूपं स्वभूमिकौचित्येन, न लङ्घयति निजामुचितस्थिति, मानयति गुरुसंहतिमित्यादिकमूहनीयम् ।
इदञ्चात्राऽवधेयम्- तथाकथितलक्षणानि तत्तदृष्टिसम्पन्ने न्यूनान्यपि सम्भवन्ति, क्वचिद् व्यक्तरूपेणैकमपि लक्षणं नोपलभ्येत । यद्वा शक्तिरूपेण बीजरूपेण वा तत्तदृष्टिसम्पन्ने जीवे सर्वाणि कथितलक्षणान्यवसेयानीति नयमतभेदेन सर्वत्र योजना कार्या ।।२२/२१।।
तत्त्वश्रवणस्य फलान्तरमाह- 'तत्त्वे'ति । → अविधिलब्धस्य श्रुतस्य प्रत्युताऽपायफलत्वेनाऽलब्धकल्पत्वात् + (उप.पद.१८४ वृत्ति) इति उपदेशपदवृत्तिवचनेन तत्त्वश्रवणतः = विधिलब्धतत्त्वश्रुतिसकाशात् → कल्लाणसंपया इमीइ हेउ जओ गुरु परमो । इय बोहभावओ चिय जायइ गुरुभत्तिवुड्ढी वि ।। - (पञ्चा.२/४१) इति पञ्चाशकवचनेन तथाविधाऽऽशयभावात् उत्कटा = निद्राऽऽलस्याद्यप्रतिबध्या तत्त्वश्रावयितरि = स्वभूमिकोचितहेयोपादेयादितत्त्वप्रतिपादके आराध्यत्वेन प्रतिपत्तिः सजायते । सा हि उभयलोकसुखकरी, अनुबन्धस्य गुरुभक्तिसाध्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये → अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहिताऽऽवहम् ।। - (यो.दृ.स. ६३) इति । स्कन्दपुराणेऽपि → गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः - (स्क.पु.वै.ख.कार्ति. मा.२/७-८) इत्युक्तम् ।
एतावता गुरुभक्तस्यैव तत्त्वतो मोक्षमार्गश्रवणाऽधिकारितोपदर्शिता। तदुक्तं वाल्मीकिरामायणे → गुरुभक्तिरतानाञ्च वक्तव्यं मोक्षसाधनम् - (वा.रा.५/४३) इति । गुरुभक्तेः सकाशाद् वरबोधिलाभाऽवन्ध्यकारणीभूत-विवेकदृष्टिविशेषोपधानेन समापत्त्यादिभेदेन = वक्ष्यमाणसमापत्त्यादिप्रकारेण तीर्थकृद्दर्शनम् । गुरुभक्तितः तीर्थकृद्दर्शनोपलम्भे योगदृष्टिसमुच्चयसंवादमाह- 'गुरुभक्तिप्रभावेणे'ति । तवृत्तिस्त्वेवम् → તત્ત્વશ્રવણ દ્વારા પુણ્યબીજમાંથી અંકુરા સ્વરૂપે પ્રશસ્ત ધર્મસાધના પ્રગટે જ છે. (૨૨/ર૧)
૪ ગુરુભક્તિથી તીર્થક્રનું દર્શન હ ગાથાર્થ - તત્ત્વશ્રવણથી તીવ્ર ગુરુભક્તિ પ્રગટે છે કે જે સુખાકારી હોય છે. તથા ગુરુભક્તિથી समापत्ति पणे३ ५॥तीर्थ४२नु र्शन थाय छे. (२२/२२)
ટીકાર્ય - તત્ત્વશ્રવણના કારણે તત્ત્વશ્રવણ કરાવનારા ગુરુદેવ ઉપર ઉત્કટ તીવ્ર ભક્તિ જાગે છે. ગુરુ પોતાને માટે આરાધ્ય છે – તેવો હાર્દિક સ્વીકાર થાય છે. તેવા હાર્દિક સ્વીકાર સ્વરૂપ ગુરુભક્તિ આ લોક અને પરલોક બન્નેમાં સુખને કરનારી થાય છે. તથા તેવી ગુરુભક્તિના કારણે સમાપત્તિ વગેરે સ્વરૂપે તીર્થકર ભગવંતનો સાક્ષાત્કાર થાય છે. તેથી તો શ્રીહરિભદ્રસૂરિજી મહારાજે યોગદષ્ટિસમુચ્ચય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334