Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 301
________________ १५२६ • शुद्धात्मग्रहणोपायोपदर्शनम् • द्वात्रिंशिका-२२/२४ अत एवाऽनुल्बणमित्यर्थः । एतदपि 'पदमासु चरमयथाप्रवृत्तकरणेनरे एवेत्याचार्याः । नामञ्च रूपञ्च असेसं उपरुज्झति । पटिघं रूपसञा च एत्थेसा छिज्जते जटा ।। - (सं.नि. ११।३।३।२३ पृ.१६) इति संयुत्तनिकायगाथाऽप्यवश्यमनुसन्धेया मध्यस्थतादिगुणोपेतकोविदैः । प्रकृते → विकारप्रतिषेधादिं समाधिं विधिलक्षणम् । कुर्वनेकान्ततः सद्यः सम्यग्दर्शनमाप्नुयात् ।। - (रा.गी.८/ २५) रामगीतावचनमपि 'एकान्ततः = एकान्तमाश्रित्य = विजनमवलम्ब्य' इति यावदित्यर्थयोजनां कृत्वा यथातन्त्रमनुयोज्यम् । → (१) न वाचं विजिज्ञासित, वक्तारं विद्यात् (२) न गन्धं विजिज्ञासित, घ्रातारं विद्यात् (३) न रूपं विजिज्ञासित, रूपविद्यं विद्यात् (४) न शब्दं विजिज्ञासित, श्रोतारं विद्यात् (५) नाऽन्नरसं विजिज्ञासित, अन्नरसस्य विज्ञातारं विद्यात् (६) न कर्म विजिज्ञासित, कर्तारं विद्यात् (७) न सुखदुःखे विजिज्ञासित, सुख-दुःखयोर्विज्ञातारं विद्यात् (८) नाऽऽनन्दं न रतिं न प्रजातिं विजिज्ञासित, आनन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यात् (९) नेत्यां विजिज्ञासितैतारं विद्यात्, (१०) न मनो विजिज्ञासित मन्तारं विद्यात् - (कौषी.३/८) इति कौषीतकिब्राह्मणोपनिषद्वचनतात्पर्यमवलम्ब्य विवेक-विज्ञान-विविदिषाविरागता-विशुद्ध्याधुत्कर्षवशतः शुद्धात्मतत्त्वगोचराऽज्ञानाऽपगमे ध्यानादिकालीन-दिव्यध्वनिश्रवण-दिव्यगन्धघ्राणन-श्वेतादिप्रकाश-दिव्यरूपदर्शनादिगोचरौदासीन्यप्रादुर्भावद्वारा → न दृष्टेष्टारं पश्येः, न श्रुतेः श्रोतारं शृणुयाः, न मतेमन्तारं मन्वीथाः, न विज्ञातेः विज्ञातारं विजानीयाः । एष ते आत्मा सर्वान्तरः, अतोऽन्यदाऽऽर्तम् - (बृह.३/४/२) इति बृहदारण्यकोपनिषदैदम्पर्यार्थपरिणमनतः → अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ।। - (बृह.४/४/१०) इति बृहदारण्यकोपनिषदाशयाऽऽकलनतः प्रज्ञां केवलं साधनीकृत्य → कह सो घिप्पइ अप्पा ? पण्णाए सो उ घिप्पए अप्पा - (स.सा.२९६) इति समयसारोक्तरीत्या शुद्धप्रज्ञयाऽऽत्मानं प्रगृह्य, → कम्ममहीरुहमूलच्छेदसमत्थो सकीयपरिणामो 6 (नि.सा.११०) इति नियमसारवचनानुसारेण निजविशुद्धस्वरूपा ऽवस्थानोद्देश्यकवीर्योल्लासगर्भनिजान्तरङ्गशुद्धपरिणामप्राबल्यतो ग्रन्थिं भिनत्ति कश्चिदेव भव्यसत्त्वः । प्रकृते → यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति । तदाऽसौ याति वैराग्यं 6 (ग.गी.१/५१) इति गणेशगीतावचनमप्यनुयोज्यमत्र यथातन्त्रम् । अत्र अस्मदीयाः श्लोकाः लौकिकैरपि शास्त्रैस्तु लोकोत्तराऽर्थनिश्चयः । तादृक्स्वशास्त्रविच्छेदात् सम्भवत्येव कुत्रचित् ।।१।। मार्गस्थो जायते हेतुः शुद्धाऽऽराधनयोगतः । क्षयोपशम एवाऽत्र, गुरुदेवाद्यनुग्रहात् ।।२।। मकरन्दं पिबन्भृङ्गो गन्धान्नाऽपेक्षते तथा । आत्माऽऽसक्तेन चित्तेन विषयो नैव लक्ष्यते ।।३।। स्वाचार-भक्ति-वैराग्यैः सञ्जातज्ञानवह्निना । दग्ध्वा ग्रन्थिमुदासीनो यत्पदं याति तद् भजे ।।४।। अत एव = आद्यदृष्टिचतुष्के वेद्यसंवेद्यपदस्याऽतात्त्विकत्वादेव तत्र वेद्यसंवेद्यपदं अनुल्बणं = अव्यक्तं इत्यर्थः । एतदपि पदं = अतात्त्विकवेद्यसंवेद्यपदं आसु = मित्राद्यासु चतसृषु दृष्टिषु चरमयथाप्रवृत्तकरणेन हेतुना एव सम्भवति इति आचार्याः = योगाचार्याः प्राहुः । પણ પ્રથમ ચાર યોગદષ્ટિમાં ચરમ યથાપ્રવૃત્તકરણના કારણે જ હોય છે- આ પ્રમાણે યોગાચાર્યો કહે છે. १. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुच्चयवृत्त्यनुसारेणात्र ‘पदमासु' इति पाठः समीचीनः प्रतिभाति । २. हस्तादर्श '...करणि...' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334