Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• तपसो लौकिक-लोकोत्तरनियमादिरूपता • द्वात्रिंशिका -२२/२ देवताप्रणिधानं = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । योगाचार्यैः पतञ्जल्यादिभिर्नियमा उदाहृताः ।
(यो.सू.भा.२/३२) इत्याह । न तपोऽनशनादन्यत् ← (स्कं. पु. वै.ख. वै.मा. १७/२०) इति स्कन्दपुराणवचनं नास्ति लोके यशोमूलं ब्रह्मचर्यात् तपः ← (म.पु.१७५।४० ) इति मत्स्यपुराणवचनं, → मैथुनस्याऽसमाचारो न चिन्ता नाऽनुजल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते ।। ← (ब्र. पु.पू. ३२/५१) इति ब्रह्माण्डपुराणवचनं चाऽत्र स्मर्तव्यम् । दर्पदलने तु क्षमा शमः शासनमिन्द्रियाणां मनःप्रसिक्तं करुणाऽमृतेन । तपोऽर्हमेतत् सजने वने वा कायस्य संशोषणमन्यदाहुः ।। ← (द.द. ७।१६) इत्येवं तत्स्वरूपमुक्तम् । तदुक्तं महाभारते अपि ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः । ते तपन्ति महात्मानो शरीरस्य न शोषणम् ।। ← ( म.भा. वनपर्व - २००-९९) इति । भगवद्गीतायां च → देव-द्विज-गुरु-प्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। ← (भ.गी. १७/ १४) इत्यादिना शारीर-वाङ्मय - मानस- सात्त्विक - राजस - तामसतपोव्याख्या इहैव पूर्वं (भा-२ पृ. ५१८) दर्शिता तत एवाऽवधेया । अन्तः प्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः । निर्मलाऽऽशयता नित्यं मानसं तप ईदृशम् ।। ← (ग.गी.११ / ४) इति गणेशगीतावचनमप्यत्र स्मर्तव्यम् । तपो हि स्वाध्यायः ← (आ.ध.सू.१/४/१२/२) इति तु तैत्तिरीयारण्यके आपस्तम्बीयधर्मसूत्रे चोक्तमिति पूर्वं (पृ. ५१८) दर्शितमनुस्मर्तव्यम् । निरालम्बोपनिषदि तु ब्रह्म सत्यं जगन्मिथ्या' इत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्पबीजसन्तापं = तपः ← ( निरा. २९) इत्येवं तपोलक्षणमुक्तं तदपि वेदान्त दर्शनस्थः तारायामवस्थितो योगी यथाशक्ति समवलम्बते ।
१४७८
=
→ अनिगूहितवीर्यस्य मार्गाऽविरोधिकायक्लेशः तपः ← ( स. सि. ६ । २४ ) इति सर्वार्थसिद्धिकृत् । → प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ← (ज्ञा. सा. ३१।२) इति तु ज्ञानसारोक्तिः पूर्वोक्ता (पृ.९६३) इहानुसन्धेया । एतेन साधने नियमोऽन्यजनानाम् । योगिनां तु तपसाऽखिलसिद्धिः ← (नै.च. ५। ३) इति नैषधीयचरितवचनमपि व्याख्यातम् ।
ननु पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वाद्वा. ७/२५ भाग - २, पृ. ५१८) लोकोत्तरधर्मविधया तपोऽवर्णि, पूर्वसेवा- द्वात्रिंशिकायां तु ( द्वा. द्वा. १२/१७-२१ भाग - ३, पृ. ८६२ - ६८) लौकिकधर्मरूपेण तन्यरूपि, इह च नियमरूपेण तत्कथ्यत इति कथं न विरोधः । न ह्येकत्राऽन्वितस्याऽन्यत्राऽङ्गोपाङ्गत्वसम्भव इति चेत् ? मैवम्, द्रव्य-क्षेत्र-काल- दशादिभेदेनैकस्यैवाऽनेकत्राङ्गत्वोपाङ्गत्वादिसम्भवात्। सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां देश-कालादिवैचित्र्यादुपाङ्गं ह्येकमेव च ।। अङ्गानां नन्वनेकेषामुपागं स्यादसंशयम् । अत्यन्तं वर्तते विज्ञाः ! धर्मस्य गहना गतिः ।। ← (शं.गी. १।८१-८२ ) इति भावनीयं यथातन्त्रम् ।
नाहं
सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणं ईश्वरप्रणिधानम् । तदुक्तं कूर्मपुराणे कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।। ← (कू.पु. ३/१६) इति । 'ईश्वरे प्रणिधानं भक्तिविशेषः विशिष्टमुपासनं सर्वक्रियाणां तत्राऽर्पणं, विषयसुखादिकं કહેવાય છે. પતંજલિ વગેરે યોગાચાર્યો આને નિયમ તરીકે ઓળખાવે છે. કારણ કે યોગસૂત્ર ગ્રંથમાં
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
=
Loading... Page Navigation 1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334