Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१५००
• शुश्रुवांस आत्मानमुपलभन्ते •
द्वात्रिंशिका -२२/१४
अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताऽभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः । । १४ ।।
कामिनीसहितस्य कमनीयप्रियतमायुक्तस्य किन्नरादिसम्बन्धिनः गायकविशेषादिसम्बन्धिनः श्रवणेन्द्रियाऽऽक्षेपकारिणः कामिनः = अतिशयमदनाऽऽतुरस्य । तदुक्तं योगदृष्टिसमुच्चये कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ।। ← ( यो. दृ.स. ५२) इति अध्यात्मतत्त्वालोकेऽपि यूनः सकान्तस्य विदग्धबुद्धेर्यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात् तत्त्वावबोधश्रवणाभिलाषः ।। ← ( अ.त. ३ / ९७ ) इत्युक्तम् । 'इमां दृशं = तृतीयां बलाभिधानां दृष्टिमिति । बलायां वर्तमानो योगी तन्त्रान्तरस्थितोऽपि ज्ञात्वा यः कुरुते कर्म तस्याऽक्षय्यफलं भवेत् (शि.गी. ११ / ४२ ) इति शिवगीतादिवचनतः सदनुष्ठानादितत्त्वजिज्ञासुः सन् → सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः । मत्पदाम्बुजभक्ता ये ते वै भागवतोत्तमाः ।। ← (स्क. पु. वै. ख. वें. मा.२१ । ४२ ) इति स्कन्दपुराणादिवचनतः शुश्रूषुः सञ्जायते । त्रिपाद्विभूतिमहानारायणोपनिषदि शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तः तपोनिष्ठः शिष्यो ब्रह्मनिष्ठं गुरुमासाद्य प्रदक्षिणपूर्वकं दण्डवत् प्रणम्य प्राञ्जलिर्भूत्वा विनयेनोपसङ्गम्य भगवन् ! गुरो ! मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति अत्यादरपूर्वकम् ← (त्रि.वि.म. १ । ३) इत्यादिरूपेण आत्मादितत्त्वशुश्रूषास्वरूपमुक्तं तदिहाऽनुयोज्यं यथातन्त्रम् ।
यापि त्रिपाद्विभूतिमहानारायणोपनिषदि भगवन् कथं जीवानामनादिसंसारभ्रमः । तन्निवृत्तिर्वा कथमिति । कथं मोक्षमार्गस्वरूपं च । मोक्षसाधनं कथमिति । को वा मोक्षोपायः । कीदृशं मोक्षस्वरूपम् । ← ( त्रि.वि. म. ५ / २ ) इत्येवंरूपा शुश्रूषोपदर्शिता साऽपीहाऽनुसन्धेया । आत्मादि तत्त्व श्रवणाऽनुरक्तत्वात्तदन्यव्यवच्छेदेन तदेवाऽस्यामवस्थितो योगी बहुमन्यते । तदुक्तं बालरामायणे यो यत्रानुरक्तः, स तदन्यतिरस्कारेण तदेव बहुमन्यते ← (बा. रा. २ । ६) इति । कान्तायुक्तत्वाद्येकैकविशेषणसमवधाने शुश्रूषा बलवती दृष्टा, किं पुनः तत्सकलसमवधाने ? इति शुश्रूषाऽतिशयद्योतनार्थं तादृशनानाविशेषणोपादानमिति ध्येयम्। आत्मतत्त्वशुश्रूषुतयाऽस्याऽऽत्मोपलम्भयोग्यता परेषामप्यभिमता । तदुक्तं सुबालोपनिषदि → नैवमात्मा प्रवचनशतेनाऽपि लभ्यते, न बहुश्रुतेन बुद्धिज्ञानाऽऽश्रितेन न मेधया, न वेदैः, न यज्ञैः, न तपोभिरुग्रैः, न साङ्ख्यैः, न योगैः, नाऽऽश्रमैरन्यैरात्मानमुपलभन्ते । प्रवचनेन प्रशंसया, व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते ← ( सुबा. ९/७ ) इत्यत्र यथातन्त्रमनुयोज्यम् || २२ / १३॥
=
=
વિશેષાર્થ :- એક તો યુવાની, તેમાં સંગીતનો શોખીન, વળી રાગ-રાગિણી વગેરેને વિશે કુશળતા, વળી પત્ની સાથે હોય, પત્ની પોતાના ઉપર અનુરાગવાળી હોય અને તેમાં પણ ગીત ગાનારા સામાન્ય માણસો નહિ પણ કિન્નર વગેરે સંગીતપ્રિય-સંગીતનિષ્ણાત દેવો હોય પછી તો પૂછવું જ શું ? ત્યારે ગીત સાંભળવાની ઈચ્છા પતિદેવને થાય તે કોઈક અલૌકિક જ હોય. તેવી પ્રબળ તત્ત્વશ્રવણવિષયક ઈચ્છા બલા દૃષ્ટિમાં પ્રગટે છે. અતત્ત્વ કે ભોગસુખસામગ્રી વગેરેની વાતમાં તેને તથાવિધ પ્રબળ રસરુચિ ન હોય. પરંતુ તત્ત્વની વાતમાં જ તેને અત્યંત વધુ રુચિ-અભિલાષા હોય છે. (૨૨/૧૩) * તત્ત્વશુશ્રુષા વિના શ્રવણ વ્યર્થ જ
ગાથાર્થ :- ઉખર ભૂમિમાં બીજની વાવણી જેમ વ્યર્થ છે તેમ તત્ત્વશુશ્રુષા વિના સાંભળેલું વ્યર્થ છે. તથા તત્ત્વ સાંભળેલ ન હોય તો પણ જો તત્ત્વની શુશ્રુષા શ્રવણઅભિલાષા હોય તો અવશ્ય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334