Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१५१२
• योगसिद्धिहेतूपदर्शनम् • द्वात्रिंशिका-२२/१८ योगोपायत्वात् । यथोक्तं योगबिन्दौ- “उत्साहान्निश्चया?र्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।।” (यो.बिं.४११) इति। च अनुट्ठानं असंयमो । निद्दा तन्दी च ते छिद्दे सब्बसो तं विवज्जये'ति ।। - (सं.नि. ११८६, नजीरतिसुत्त-७६, पृ.५०) इत्येवमालस्यादिछिद्राणि यानि त्याज्यान्युक्तानि तानि योगसिद्धिकामिभिः परिहर्तव्यानीत्यवधेयम् । तदुक्तं योगबिन्दौ अपि- 'उत्साहादि'ति। एतवृत्तिरेवम् → (१) उत्साहाद् = वीर्योल्लासात्, (२) निश्चयात् = कर्तव्यैकाग्रपरिणामात्, (३) धैर्याद् = व्यसनोपनिपातेऽपि प्रतिज्ञातोऽविचलनात्, (४) सन्तोषाद् = आत्मारामतालक्षणात्, (५) तत्त्वदर्शनात् = ‘योग एवेह परमार्थ' इति समालोचनात्, मुनेः = योगिनः (६) जनपदत्यागात् = भवानुगतिकलोकव्यवहारपरित्यागात्, किम्? इत्याह षड्भिः उत्साहादिभिः योगः प्रसिध्यति = निष्पत्तिं लभते 6 (यो.बि.४११ वृ.) इति । प्रकृता कारिका ज्ञानार्णवेऽपि (ज्ञाना.२२/१) शुभचन्द्रेणोद्धृता वर्तते । योगसारप्राभृतेऽपि → उत्साहो निश्चयो धैर्यं सन्तोषस्तत्त्वदर्शनम्। जनपदात्ययः षोढा सामग्रीयं बहिर्भवा ।। - (यो.सा.प्रा.७/४१) इत्युक्तम् । एतेन → भिन्नरुचिर्हि लोकः - (रघु.६ ॥६०) इति रघुवंशवचनं, → नानारुचित्वाज्जीवानां ततो माध्यस्थ्यशालिनाम् । बिन्द्वादयोऽपि केषाञ्चिद् भवेयुः चित्तशोधकाः ।। - (वै.क.ल.९।१०३०) इति च वैराग्यकल्पलतावचनमपि व्याख्यातम् । प्रकृते पूर्वोक्तं(पृ.११८१) → चित्तस्य हि प्रसादेन हन्ति कर्म शुभाऽशुभम् - (मैत्रा.६/२०, मैत्रे.१।४।६) इति मैत्रायण्युपनिषद्-मैत्रेय्युपनिषदोः वचनं, → कस्मिंश्चिद् यत्र मनसो रुचिरुग्राऽस्ति तस्य वै । तस्मिन् रूपे सदा ध्यायन् ब्रह्मोपासनमाचरेत् ।। - (सं.गी.७/४४) इति संन्यासगीतावचनात्परेषामपि प्राणायामाद्येकान्तो नाऽभिमत इत्यवधेयम् ।
बौद्धानां पञ्चकण्टकपरिहार-पञ्चचित्तबन्धनविमुक्ति-छन्दादि-समाधिभावनोत्साहलक्षणपञ्चदशाङ्गः वैराग्य-सम्बोधि-निर्वाणसिद्धिरभिमता । इदमेवाऽभिप्रेत्योक्तं मज्झिमनिकाये → '...सो (१) छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (२) विरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (३) चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (४) वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, उस्सोळहीयेव येव पञ्चमी । एवं उस्सोळहीपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिम्बिदाय, भब्बो सम्बोधाय, भब्बो अणुत्तरस्स योगक्खेमस्स अधिगमाय - (म.नि.चेतोखिलसुत्त१२।१८९-पृष्ठ-१४९) इत्यादि । 'उस्सोळही = उत्साहः' शिष्टं स्पष्टं यथागममत्र बहुश्रुतैर्योजनीयम् ।
प्रकृते → मनःप्रसादः श्रद्धा च तथा करणपाटवम् । सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् । । - (का.नी. १२/४२) इति कामन्दकीयनीतिसारवचनं, → न ह्येकः साधको हेतुः स्वल्पस्याऽपीह कर्मणः । यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ।। - (वा.रा. ५।४१।६) इति वाल्मीकिरामायणवचनं,
→ बुद्ध्या युक्त्याऽऽर्जवेनाऽपि गुरूणि लघूनि च । कार्याणि साधयेद् धीमान् न गर्वाद् न च ઉત્સાહ યોગસાધક છે. એ બાબતમાં યોગબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે “(૧) उत्सा, (२) निश्चय, (3) धैर्य, (४) संतोष, (५) तत्पशन सने (6) दौ35 व्यवहारको त्या - ॥ ७ यी४थी योग सिद्ध थाय छे.'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334