Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१५०७
• देशपरीक्षादिविचारः • (यो.सू.२-५०) इति । बाह्याभ्यन्तरविषयौ' द्वादशान्त-हृदयनाभिचक्रादिरूपा'वपर्यालोच्यैव सहसा त्रिविधोऽयं प्राणायामो देशेन कालेन सङ्ख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशेनोपलक्षितो यथा-नासाद्वादशान्तादौ । कालेनोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः । सङ्ख्ययोपलक्षितो यथा इयतो वारान् कृत एतावद्भिः श्वास-प्रश्वासैः प्रथम उद्घातो भवतीति । एतज्ज्ञानाय सङ्ख्याग्रहणमुपात्तम् । उद्घातो नाम नाभिमूलात्प्रेरितस्य वायोः शिरसि अभिहननम् ← ( रा.मा. २/५०) इति । मण्डलब्राह्मणोपनिषदि तु पूरक-कुम्भक - रेचकैः षोडश चतुःषष्टि- द्वात्रिंशत्सङ्ख्यया यथाक्रमं प्राणायामः ← (मं.ब्रा.१/४ ) इत्येवं तत्स्वरूपमुक्तम् । अमृतनादोपनिषदि तु सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।। ← ( अ.ना. ११) इत्युक्तम् । आदिपुराणे जिनसेनाचार्यस्तु प्राणायामो भवेद् योगनिग्रहः शुभभावनः ← ( आ. पु. २१/२२७ ) इत्याह । योगसुधाकरे सदाशिवेन्द्रस्तु रेचको बाह्यवृत्तिः, पूरक आभ्यन्तरवृत्तिः, कुम्भकः स्तम्भवृत्तिः । तत्रैकैको देशादिभिः परीक्षणीयः । तद्यथा स्वभावसिद्धे रेचके हृदयान्निर्गत्य नासाग्रसम्मुखे द्वादशाङ्गुलपर्यन्तं श्वासः समाप्यते । अभ्यासेन तु क्रमेण नाभेराधाराद् वा निर्गत्य चतुर्विंशत्यङ्गुलपर्यन्ते षट्त्रिंशदङ्गुलपर्यन्ते वा समाप्यते । तत्र च रेचकप्रयत्नाऽतिशये सति नाभ्यादिप्रदेशक्षोभेण तन्निश्चेतुं शक्यम् । बहिस्तु सूक्ष्मं तूलं धृत्वा तच्चालनेन निश्चेतव्यम् । सेयं देशपरीक्षा । रेचककाले प्राणस्याऽऽवृत्तयो दश विंशतिः त्रिंशद् इत्यादिभिः कालपरीक्षा । अस्मिन् मासे प्रतिदिनं दश रेचका आगामिमासे विंशतिः उत्तरमासे त्रिंशदित्यादिभिः सङ्ख्यापरीक्षा । एवं पूरकेऽपि योजनीयम् । यद्यपि कुम्भके देशव्याप्तिविशेषो नाऽवगम्यते तथापि कालसङ्ख्याव्याप्तिरवगम्यत एव । यथा घनीभूतः तूलपिण्डः प्रसार्यमाणो दीर्घो विरलतया सूक्ष्मश्च भवति तथा प्राणोऽपि देश-काल- सङ्ख्याभिरभ्यस्यमानो दीर्घो दुर्लक्षतया सूक्ष्मच सम्पद्यते ← ( यो. सुधा. २/५०) इत्याचष्टे ।
यद्यपि सङ्ख्याभिरपि कालनियम एव क्रियते तथापि प्रकारभेदाद् भेद इति । यत्र हि शङ्खध्वन्यादिना कालनियमः क्रियते स कालेन परिदृष्टः यत्र च मात्रा - सङ्ख्याभिः कालनियमः क्रियते स सङ्ख्याभिः परिदृष्ट इति (यो.सू. २/५० वा.) इति तु योगवार्तिके विज्ञानभिक्षुः ।
-
मात्रास्वरूपञ्च योगतत्त्वोपनिषदि अङ्गुलिस्फोटनं कुर्यात् सा मात्रा परिगीयते ← (यो.त. ४०) इत्येवं, मार्कण्डेयपुराणे च निमेषोन्मेषणे मात्रा तालो लघ्वक्षरं तथा । प्राणायामस्य सङ्ख्यार्थं स्मृतो द्वादशमात्रिकः ।। ← ( मा. पु. ३९ / १५ ) इत्येवमावेदितमित्यवधेयम् । मात्रोत्कर्षे प्राणायामोत्कर्षो भवति । तदुक्तं कूर्मपुराणे मात्राद्वादशको मन्दः चतुर्विंशतिमात्रकः । मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोऽन्तिमः ।। ← ( कू.पु.उ. ११/३२) इति ।
Jain Education International
-
બહારના ભાગમાં નાકથી નીચે બાર આંગળ સુધી જે વાયુ હોય તે બાહ્ય વિષયભૂત કહેવાય. તેમ જ હૃદયભાગ કે નાભિચક્ર વગેરે સુધી જે પ્રાણવાયુ હોય તે અભ્યન્તર વિષયભૂત કહેવાય. આ બાહ્ય-અત્યંતર વાયુના એટલે કે રેચક અને પૂરક પ્રાણાયામના સ્થાનનો વિચાર કર્યા વિના જ અચાનક જ એકીસાથે બન્ને વાયુનું સ્તંભન કરવાની વૃત્તિથી નિષ્પદ્યમાન ચોથો પ્રાણાયામ સમજવો. જેમ તપેલા १. मुद्रितप्रती ...विषयो...' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ ' ... रूप एव पर्या...'
इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334