Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• विवेकज्ञानावरणक्षयोपायः •
१५०९
=
धारणायोग्यता तस्मात् प्रकाशाऽऽवरणक्षयः । अन्यैरुक्तः क्वचिच्चैतद्युज्यते योग्यताऽनुगम् ।। १८ ।। धारणेति। तस्मात् प्राणायामात् धारणानां योग्यता ( = धारणायोग्यता), प्राणायामेन स्थिरीकृतं चेतः सुखेन नियतदेशे धार्यत इति । तदुक्तं- “ धारणासु च योग्यता मनसः " ( यो. सू. २५३) इति । तथा प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत्क्षयः (= प्रकाशाऽऽवरणक्षयः) । तदुक्तं- “ततः क्षीयते प्रकाशाऽऽवरणमिति" (यो.सू.२ - ५२ ) । अयं अन्यैः पतञ्जल्यादिभिः उक्तः ।
प्राणायामफलमाह- ‘धारणे’ति । मनोव्यापारस्य प्राणाऽधीनतया प्राणस्थैर्येणैव मनः स्थैर्यात् प्राणायामेन हेतुना स्थिरीकृतं चेतः सुखेन अनायासेनैव नियतदेशे धार्यते । अत्र योगसूत्रसंवादमाह'धारणासु' इति । अत्र योगसुधाकरवृत्तिरेवम् → आधार - नाभिचक्र - हृदय-भ्रूमध्य-ब्रह्मरन्ध्रादिदेशविशेषे चित्तस्याऽवस्थानं = धारणा । तत्र प्राणायामेन रजोगुणकार्यात् चाञ्चल्यात् तमोगुणकार्याद् आलस्यादेश्च निवारितं मनो योग्यं भवति ← (यो. सुधा. २/५३) इति । 'प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र स्थिरीभवति, न विक्षेपं भजते' (रा.मा. २/५३) इति राजमार्तण्डकारः । ' प्राणाद्यावरणक्षये सति मनसः सूक्ष्म - लक्ष्यधारणासु योग्यता भवती 'ति (म. प्र. २/५३) मणिप्रभाकृत् ।
राजमार्तण्डानुसारेणाऽत्र प्राणायामस्यैव फलान्तरमाह - ' तथे 'ति । योगसूत्रसंवादमाह 'तत' इति । अस्य योगसूत्रभाष्यम् → प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते - 'महामोहमयेन इन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्त्य तदेवाऽकार्ये नियुङ्क्ते' ( ) इति । तदस्य प्रकाशाऽऽवरणं कर्म संस्कारनिबन्धनं प्राणायामाऽभ्यासाद् दुर्बलं भवति प्रतिक्षणञ्च क्षीयते । तथा चोक्तम् 'तपो न परं प्राणायामात्, ततो विशुद्धिर्मलानां, दीप्तिश्च ज्ञानस्य' [ ] इति ← (यो.सू.२/५२ भा.) इत्थं वर्तते । एतेन प्राणायामो भवेदेवं पातकेन्धनपावकः ← (यो. चू. १०८) इति योगचूडामण्युनिषद्वचनमपि व्याख्यातम् । संन्यासगीतायां मनुस्मृतौ चापि दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।। ← (सं.गी. ७/२०+म.स्मृ.६/७१) હોવાથી કાળ કરતાં ‘સંખ્યા'નો ઉલ્લેખ જુદો કર્યો છે. ટીકામાં રહેલા ‘ઉદ્દાત’ શબ્દનો અર્થ છે નાભિના મુખમાંથી પ્રેરાયેલા = ધક્કો મરાયેલા વાયુનું ઉપર મસ્તકમાં અથડાવું. આ પ્રમાણે રાજમાર્તંડ ટીકામાં ધારાનરેશ ભોજદેવ રાજર્ષિએ જણાવેલ છે. (૨૨/૧૭)
=
* પ્રાણાયામનું ફળ ઓળખીએ #
ગાથાર્થ :- ‘પ્રાણાયામથી ધારણાની યોગ્યતા આવે છે, પ્રકાશના આવરણનો ક્ષય થાય છે.’ આવું અન્યદર્શનકારો કહે છે. આ વાત કોઈક જીવમાં યોગ્યતા મુજબ સંગત થાય છે. (૨૨/૧૮)
ટીકાર્થ :- પ્રાણાયામથી ધારણાની યોગ્યતા પ્રગટે છે. કારણ કે પ્રાણાયામથી સ્થિર થયેલું ચિત્ત સુખેથી ચોક્કસ સ્થાનમાં ધારણ કરી શકાય છે. તેથી યોગસૂત્ર ગ્રંથમાં કહેલ છે કે ધારણામાં મનની યોગ્યતા પ્રાણાયામથી આવે છે.' તથા પાતંજલદર્શન મુજબ, પ્રકાશશીલ ચિત્તસ્વરૂપ સત્ત્વગુણમાં રહેલ પ્રકાશનું આવરણ રાગાદિસ્વરૂપ ક્લેશ છે. તેનો ઉચ્છેદ પ્રાણાયામ દ્વારા થાય છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘પ્રાણાયામથી પ્રકાશનું આવરણ ક્ષીણ થાય છે.’ આ પ્રમાણે પતંજલિ વગેરે મહર્ષિઓએ કહેલ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334