Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१५०२
कौशलं
• योगदृष्टि- ब्रह्मसिद्धान्तसमुच्चयादिविरोधपरिहारः • द्वात्रिंशिका - २२/१५ योगारम्भ इहाऽक्षेपात् स्यादुपायेषु कौशलम् । उप्यमाने तरौ दृष्टा पयःसेकेन पीनता ।। १५ ।। योगेति । इह बलायां अक्षेपात् = अन्यत्र चित्ताऽन्यासाद्' योगारम्भे उपायेषु = योगसाधनेषु दक्षत्वं (स्यात् = ) भवति, उत्तरोत्तरमतिवृद्धियोगादिति भावः । शुद्धि-चित्तविशुद्धि-सानुबन्धाऽध्यवसायविशुद्ध्युत्कर्ष- मुक्त्यादिप्रयोजनभेदेनाऽपि सा विभिद्यते । दृढत्वमन्दत्व-फलोपधायकत्व-तदनुपधायकत्व-मिथ्यात्वमन्दतासहचरितत्व- सम्यग्दर्शनप्रयुक्तशुद्ध्यन्वितत्व-सापायत्वनिरपायत्वादिस्वरूपभेदेनाऽपि सा नानात्वमापद्यते । स्थूल सूक्ष्म - लौकिक-लोकोत्तरादिविषयभेदेनाऽपि साstari प्रतिपद्यते । इहलौकिक - पारलौकिकाऽभ्युदयाऽपवर्गादिफलभेदेनाऽपि सा भिन्नतामङ्गीकरोति । शुद्धितारतम्यप्रयुक्तमन्द-तीव्राद्यनुबन्ध-निरनुबन्धादिभेदेनाऽपि सा भेदमापद्यते ।
एतेन योगदृष्टिसमुच्चये (गा. १६) बोध-मीमांसे भिन्नग्रन्थेरुपदर्शिते ब्रह्मसिद्धान्तसमुच्चये (गा. ३५३७) त्वपुनर्बन्धकस्य दर्शिते योगविवेकद्वात्रिंशिकायां ( द्वा. द्वा.१९ / २३ भाग - ५, पृ. १३०८) च प्रवृत्तचक्राणामुक्ते इति कथं नैषां विरोध: ? इति शङ्काऽपि निराकृता, अपुनर्बन्धकाऽऽरब्धयोः बोध-मीमांसयोः ग्रन्थिभेदोत्तरं पराकाष्ठाप्राप्तत्वप्रदर्शनाऽभिप्रायेण विरोधविरहात् । एवमेवाऽन्येषु अपि गुणेषु नानादृष्टिगतेषु योगदृष्टिभेदेन सामर्थ्यादितारतम्यमागमाऽऽनुसारेण विभावनीयं विदितसकलसमयरहस्यवेदिभिर्गम्भीरधिया ।
प्रकृते → यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।। ← (मनु. २।२१८) इति मनुस्मृतिवचनमपि शुश्रूषामहत्त्वप्रतिपादकतया स्मर्तव्यम् ।।२२/१४।। अक्षेपफलमाह- 'योगे'ति । चिकीर्षितयोगाद् अन्यत्र चित्ताऽन्यासात् = स्वान्तःकरणविन्यासविरहात् योगाऽऽरम्भे स्वभूमिकोचितयम-नियमाऽऽसन-चैत्यवन्दनादिशुभयोगसमारम्भे सति योगसाधनेषु चिरकालीन-निरन्तर-सत्काराऽऽ सेविताऽभ्यासयोगेन दक्षत्वं समारब्धयोगसाधकतथाविधदेशाऽध्यासननियतोचितकालप्रारम्भ-दत्तावधानता-विधिपरायणता-यतनोपेतत्वादिलक्षणं नैपुण्यं भवति, उत्तरोत्तरं तथाविधविवेकदृष्ट्यादिना अतिवृद्धियोगात् = योगाङ्गानां स्वभूमिकापेक्षाऽतिशायितप्राबल्योपेतप्रवृद्धिसम्बन्धात् । વિશેષાર્થ :- તત્ત્વશુશ્રુષાની હાજરીમાં કર્મક્ષયસ્વરૂપ કાર્ય થાય છે. આ ન્યાયદર્શનની પરિભાષા મુજબ અન્વય કહેવાય. તત્ત્વશુશ્રુષા ન હોય તો કર્મક્ષય ન થાય. આ વ્યતિરેક કહેવાય. આ અન્વયવ્યતિરેકથી સિદ્ધ થાય છે કે કર્મનિર્જરાનું મુખ્ય કારણ તત્ત્વશુશ્રુષા છે. બીજ = તત્ત્વશ્રવણ, ફળદ્રુપ ભૂમિ = તત્ત્વશુશ્રુષા વાળો જીવ. તથા ઉખરભૂમિ = તત્ત્વશુશ્રૂષાના અભાવવાળો જીવ. બાકીની વાત टीडार्थमां स्पष्ट छे. (२२/१४)
=
=
=
* ક્ષેપદોષત્યાગનું ફળ * ગાથાર્થ :- બલા દૃષ્ટિમાં અન્યત્ર ચિત્તનો ક્ષેપ ગમન ન થવાથી યોગસાધનાનો પ્રારંભ કરવામાં યોગસાધનાના ઉપાયોમાં કુશળતા આવે છે. ખરેખર વૃક્ષવાવણી થાય ત્યારે પાણીનું સિંચન કરવાથી वृक्षनी पुष्टि भेवायेसी ( = प्रसिद्ध ) छे. (२२/१५)
ટીકાર્થ :- ક્ષેપ નામનો ચિત્તદોષ એટલે ધર્મસાધના ચાલુ હોય ત્યારે મનને બીજા સ્થાને ફેરવવું. બલાદિષ્ટમાં આ ક્ષેપ દોષ રવાના થયેલ હોવાથી ધર્મસાધનાનો પ્રારંભ કરવામાં યોગના ઉપાયોને વિશે १. मुद्रितप्रतौ 'चित्ताभ्यासादि 'त्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org
Loading... Page Navigation 1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334