Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
इत्यनेनाद्धापल्योपमो ग्राह्यः शेषमतिज्ञानादि - दशमार्गणास्थानेषु तु तेन क्षेत्रपल्योपमो ग्राह्य इति ॥७॥
बायरसमत्तवज्जिअ
भू-दग - ऽगणि-वाउकायभेएसुं । पत्तेअवणम्मि य तद
पज्जे लोगा असंखिज्जा ॥८॥
'बायरसमत्ते 'त्यादि, तत्र समत्तशब्दः प्राग्वत्, बादरपर्याप्तभेदवर्जितेषु ओघ - बादरापैघ - तदपर्याप्त - सूक्ष्मौघ-तत्पर्याप्ताऽपर्याप्तभेदभिन्नेषु ‘भूदगगणिवायुकायभेएसुं' ति षट्षु पृथ्विकायभेदेषु, षट्षु अप्कायभेदेषु, षट्षु अग्निकायभेदेषु, षट्षु वायुकायभेदेषु, तथा प्रत्येक वनस्पतिकायौघे तदपर्याप्तभेदे चेत्येवं षड्विंशतिमार्गणास्थानेषु प्रत्येकं 'लोगा असंखिज्जा' त्ति असंख्येयेषु लोकप्रमाणेषु क्षेत्रखण्डेषु यावन्त आकाशप्रदेशास्तावन्तो जीवाः सन्तीत्यर्थः ॥८॥
बायरपज्जाग्गिम्मि उ
देसूणघणावलीअ समयमिआ ।
बायरपज्जाणी
ततश्च
संखंसो हुन्ति लोगस्स ॥९॥
'बायरपज्जाग्गिम्मि' इत्यादि, बादरपर्याप्ताऽग्निकायमार्गणास्थाने पुन: 'देसूणे'त्यादि, आवलिकायाः समयेषु घनीकृतेषु यावन्तः समया भवेयुस्ततः स्तोकमात्रेणैकदेशेन न्यूना जीवा भवन्तीत्यर्थः ।
'बायरपज्जाणीले' त्ति बादरपर्याप्ते 'नीले' वायुकाये लोकस्य संख्येयतमे भागे यावन्त आकाशप्रदेशाः सन्ति तावन्तो जीवाः सन्तीत्यर्थः ॥९॥
१९

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104