Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 22
________________ सेसातीसठाणे ऽणंता जीवा हवन्ति इइ रइयं । अप्पावहारणट्ठा रज्जे सिरिपेमसूरीणं ॥१०॥ ताण पसीसाण पउम विजयगणिदाण सीसलेसेण । दव्वपमाणपगरणं नन्दउ जा वीरजिणतित्थं ॥११॥ 'सेसाऽट्ठ' इत्यादि, उपर्युक्तशेषेषु तिर्यग्गत्योघा-दिष्वष्टत्रिंशन्मार्गणास्थानेषु प्रत्येकं 'णंता 'त्ति अनंता जीवाः सन्ति । अष्टात्रिंशच्छेषमार्गणास्थानानि त्विमानि तिर्यग्गत्योघः, ओघ - बादरौघतत्पर्याप्ता-ऽपर्याप्त-सूक्ष्मौघ-तत्पर्याप्ताऽपर्याप्तभेदभिन्नाः सप्त एकेन्द्रियभेदाः, तथैव सप्त साधारणवनस्पतिकाय-भेदाः, वनस्पतिकायौघः, काययोगौघः, औदारिक-तन्मिश्र - कार्मणकाययोगाः, नपुंसकवेदः, क्रोधादिकषायचतुष्कम् मत्यज्ञान - श्रुताज्ञाने असंयमः, अचक्षुर्दर्शनम्, कृष्णादित्र्यशुभलेश्याः, भव्या - ऽभव्यौ, मिध्यात्वम्, असंज्ञी, आहारकानाहारकौ चेति । " अथोपसंहरन्नाह - 'इइ रइयमित्यादि, अस्य चान्वय उत्तरगाथोत्तरार्धे 'दव्वपमाणे 'त्यादिना, तथा च 'इति' सप्तत्युत्तरशतमार्गणास्थानेषु जीव- परिमाणकथनद्वारेण रज्जे सिरिपेमसूरीणं 'ति चतुर्विधसङ्घकौशल्याधारसुविहितशिरोमणिकर्मशास्त्र-पारङ्गतसिद्धान्तमहोदधीनां श्रीमतां प्रेमसूरीणां 'राज्ये' - साम्राज्ये प्रवर्तमाने 'ताण' त्ति तेषां पूज्यपादानां 'पसीसाण' त्ति प्रशिष्याणां - शिष्यशिष्याणाम्, तत्र प्रेमसूरीश्वरपूज्यपादानां स्वशिष्याः सुविख्यातनामधेयाः स्वात्मसाधना २०

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104