Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 42
________________ ननु अकषायजीवानधिकृत्य तर्हि प्रस्तुत - त्रिविधक्षेत्रविचारे तत् कुत्र कियद्भवेदित्याह अकसाये अहिकिच्च उ, ते जत्थऽत्थि तहि सव्वत्थ ॥१०॥ लोगस्स असंखंसो, साणाओ तहा समुग्धाया । पणमणवयुरालियदुग णाणचउग - दंसणतिगेसुं ॥११॥ उवसम - सण्णीसुतहा, आहारेऽणत्थ होइ पुण्णजगं । ण हवइ उप्पाया खलु, खित्तं कत्थवि गयं खित्तं ॥१२॥ "अकसाये" इत्यादि, अकषायजीवानधिकृत्य तु तेऽकषायजीवा यत्र मनुष्यगत्योघादिद्विचत्वारिंशन्मार्गणाभेदेषु 'सन्ति' - लभ्यन्ते तत्र सर्वत्र लोकस्याऽसंख्यभागः स्वस्थानाद्भवति । "तहा समुग्धाया" त्ति ' तथा ' - तद्वदेव लोकासंख्यभागः समुद्घातादपि भवति, केवलं न सर्वेषु द्वाचत्वारिंशत्यपि मार्गणास्थानेषु किन्तु पञ्चमनोयोग-पञ्चवचोयोगौदारिकौदारिकमिश्रकाययोग-मति - श्रुता - ऽवधि मनः पर्यवज्ञान - लक्षणज्ञानचतुष्कचक्षु-रचक्षु - रवधिदर्शनलक्षणदर्शन - त्रिकौ - पशमिकसम्यक्त्व-संज्ञ्याऽऽहारका इत्येवं द्वाविंशतिमार्गणाभेदेषु, न पुनर्मनुष्यगत्योघादि-शेषविंशतिमार्गणाभेदेष्वपीत्यर्थः । तर्हि तत्र तत्समुद्घाता-त्कियत्स्यादित्याह -" ऽणत्थ होइ पुण्णजगं" ति 'अन्यत्र' - उक्तान्यत्र मनुष्यगत्योघादिशेषविंशतिमार्गणाभेदेषु प्रत्येकं प्रस्तुतत्वात्समुद्घातावाप्तं क्षेत्रं पूर्णं जगद् ४०

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104